पृष्ठम्:वेदान्तकल्पतरुः.pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.११
 

हादे च प्राद्वादशेएसनानुवादस्य च निष्प्रयेोजनत्वादित्यर्थः । न द्वितीय इत्याह न चैतदिति । उपसदा ऽवच्छेतुंविंशतेस्तित्वट्टादशत्वयेर्विकल्या पात्त इत्यर्थः । समुच्चये पञ्चदशेपसत्तापात्तस्तिम्र एवेत्येवकारविरोथश्चेति । अपि च । तिम्र उपसदेो द्वादशेत्येतावता ऽलम् यद्युभये: संख्ययाः प्रकरणे निवेश: वृथा साङ्खाहीनशब्दै प्रकरणादेव संख्ययेजेयैतिष्टोमसंबन्धसिद्धे २७५ । २१ रित्याह साहेति । यदा त्वहीनशब्दा ऽहर्गणवाची तदा स तावदवश्यं प्रयेतव्यस्ततस्तिस्र इत्येवाच्यमाने चित्वमप्यानन्तर्यादहीने स्यात् । तन्निवृ त्तये साङ्खशब्दे ऽप्यथैवानिति भावः । ज्येतिर्वाक्ये तु मुख्यार्थेन प्रकरणवि च्छेदादिरित्याह इह त्विति । प्रकरणात् श्रुतेर्बलवत्वे ऽप्यानथैश्यप्रतिह तानां विपरीतं बलाबलमिति न्यायात् ज्येत्ति:श्रुतेश्च मुख्यार्थत्वे आनर्थ वेदान्तकल्पत्रौ [अ. १ पा. ३ अधि. १९५ वस्थातत्त्वात् नन्वादित्यस्य त्यप्यस्ति प्रकरणं स यावत् क्षिप्येन्मनस्ताबदादित्यं गच्छतीति प्रस्तावादित्यु क्तमनुवदति यात्विति । परिहरति नेति । दहरविद्याफलं ब्रह्मलेनाकावाि रादित्यद्वारा उक्ता। इटदं तु य आत्मा ऽपहतपाप्मेत्यादिनिर्गुणप्रकरणमित्यर्थः । दहरविद्या च नाडीखण्डात्पूर्वं प्रस्तुतेति न प्रकरणात्कर्षशङ्का । नन्वात्य न्तिकमेवो ऽपि ब्रह्मलेाकद्वारा प्राप्यतामिति तच वक्तव्यम् । किं मेदितस्य गतिपूवेकानाप्यत्वमङ्गोंकृत्येतद्वाक्यं क्रममुक्तिपरमित्यभिमत्तम् उत्त निय मेन गतिपूर्वप्राप्यत्वमिति । नाद्य इत्याह न चेति । तस्माद्विद्वच्छरी राट् अचेव ब्रह्मणि समवनीयन्ते लीयन्ते । न द्वितीय इत्याह न च तद्द्वारेणेति । तच्छब्देन ब्रह्मलेाकमाह । यनूपसंपदोति काश्रुत्यनुपपत्ति रिति त्वचाह तस्मादिति । आदित्यमुपसंपदद्येति व्याचक्षाणानां मध्ये ब्रह्मलेकिप्राप्तिव्यवायाङ्गीकारेण काश्रुत्यनाञ्जस्यं तु तुल्यमित्यर्थः । तदेवं २७६ । १५ प्रकरणात् श्रुतिभङ्गमभिधाय श्रुतिवशादप्याह अपि चेति , । न चेत्तम: परुष: प्रामा न तु प्राप्यं ज्येत्तिरिति वाच्यम् । परत्वेवन विशेषितस्य ज्चातिष गदेवात्मत्वेन विशेष्ठं याम्यत्वादिति । भाष्य कारणादिति । दद्यसंबन्थप्रत्यभिज्ञा तस्य ब्रह्मणे यच्छब्देन परामर्शादित्यर्थः । अथ या एता वृदयस्य नाडग्र इति नार्डीखण्डे । अथ विशेषविज्ञानेापरमानन्तरं यच काले एतदिति