पृष्ठम्:वेदान्तकल्पतरुः.pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९५
अँतीताधिकरणान्सर्गतानां भाष्यनिर्दिष्टप्रर्सीमां याख्या ।

अन्वाकुळ: अधिष्ठित: । उत्सजेट् वेदनात: शब्दं कुर्वन् बुद्धेो ध्यायन्त्यां ध्यायतीव चवलन्त्यां चलतीव बुद्धान्तो जाग्रत् । अतः कामादिविवेकान् न्तरं विमेच्ताय ब्रूहीति जनकः पृच्छति तेन जाग्रद्धेागादिना अनन्वागते। भवत्यसङ्गत्वादिति प्रविवक्ति धाज्ञवल्क्रय । तदा सुषुपे हृदयस्य बुद्धेः संबन्धिनः शोकांस्तीर्णो भवति* ॥

इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजक्राचार्यभगवद मलानन्दविरचिते वेदान्तकल्पतरौ प्रथमस्याध्यायस्य तृतीय: पाद: समाप: ॥

ऋग्रक्झिरणानि सत्राणि अस्मिन् पादे ४३ ग्राति : ३२


अत्र त्रयेोटश (चतुर्दणं वा) सुपुप्युत्क्रान्त्यधिकरणं पूर्णम् । तत्र सूत्रे २-सुपुष्युत्क्रा न्यभेदेन ४२ पत्यादिशब्देभ्यः ४३ ॥ इति ॥ + कल्पतरुयन्यशैच्या १३ अघिकरसानि लभ्यन्ते । व्यासर्वाधिकरणमालानुसारादुपरिनिर्दि ८ठानि १४ लिखितानि ।