पृष्ठम्:वेदान्तकल्पतरुः.pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रय प्रथमाध्यायस्य चतुर्थः पादः ।
१८०।११
आनमानिकमप्येकेषामिति चेत्र शरीररूपकविन्यस्तमगृहीतेर्दर्शयति च ॥ १ ॥

अर्वाचीनमहतत्वापेक्षया पूर्वकालत्वमविप्रकृष्टमव्यक्तस्य परशब्द आह तथा च कारणत्वसिद्धिः । नियतप्राक्सत्वं हि तदित्यर्थः । ननु सिद्धे गति सामान्य का शङ्का महत्तः परमित्यादिवाक्यार्थनिर्णये वा कथं गतिसामा न्यसिद्धिः । उच्यते ।

असाधि प्रतिवेदान्तं ब्रह्मकारणत्तागति: ।
प्रतिवाक्यं न तत्सिद्धिः क चिदन्यायैदर्शनात् ॥

पर्वच हि प्रधानाद्येव सर्ववेदान्तार्थ इति प्रत्यवस्थिते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मावगतिः साधिता इह तु तामुपेत्य प्रधानादद्यपि कर शावन समन्वयविषय: । न चानेककारणवैयथ्यम् । कल्पभेदेन व्यवस्योप पत्तरिति प्रत्यवस्थीयते । सूचकारो ऽप्यपिशब्दमेकशब्दं च प्रयुञ्जानेा ब्रह्मा ङ्गीक्रारेण पूर्वपदवः काचित्कश्चायं विचार इति सूचयां बभूव । अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमयैतपारिशेष्याभ्याम् उभये: प्रत्यभिज्ञाना त्संशयः । । भाष्ये सांख्यानां प्रतिस्मृत्येरनुमानसिट्टानुवादित्वेन तुल्यता स्मृतिशब्द: सांख्यस्मृत्यभिप्राय इत्याहं सांख्येति । शब्दादिहीनत्वादिति भाष्ये गुणवैषम्योत्तरकालभाविशब्दादिर्हीनत्वमुक्तं प्रधानकाले ऽपि सूक्ष्मश ब्दादिभावादित्याह शान्तेति । शान्तः सात्त्विकेा घेोरो राजसे मूढस्ता महदा २-१ । १४ मसः । श्रुतिस्मृत्तिन्यायेति भाष्यं व्याख्याति श्रुतिरिति । भेदानां दिविशेषाणां कारणमव्यक्तमस्तीति संबन्धः । कुत: परिमाणात् । महदादि अव्यक्तकारणकमव्यापित्वाद् घटवत् । सत्कार्यवादे प्राक्यैत्पत्तेरव्यक्तका येत्वात्कारणे ऽव्यक्तशब्दप्रयेाग: । तावेव प्रतिज्ञादृष्टान्तौ । समन्वयात्तदनु रागविज्ञानवेदनीयत्वात् । यद्येन समन्वितमिति सामान्येनाच व्या:ि । का रणशक्तित: कार्यस्य प्रवृत्तेः कारणगताव्यक्तकार्य हि शक्तिरित्यर्थः । मस्य कार्यमिति विभागात् । अव्यक्तक्रार्थसत्त्वरहित्यस्य नृश ऋकारणामदमस्य