पृष्ठम्:वेदान्तकल्पतरुः.pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९७
आनुमानिक्राधिकरणम् । (१ सांख्याधिकरणं वा ) ।

ङ्गवत्कारणत्वाऽयेगादित्यर्थः । प्रलयावस्थायां वैश्वरुप्यस्याऽविभागार्लीनान् भिव्यक्तकायाश्रये ऽस्त्यव्यक्तमिति ।

अव्यक्तपदेन किं रुढे: प्रधानप्रतीतिर्यगाद्वा स्माक्रमानुगृहीतये। गाद्वा । नादय इत्याह लैकिी हीति । यण्व लैकिंका इति शाबरं २८२ । २ वच:* । लेनाक्रवेदये: शब्दार्थभेदे लैकिंका वैदिका इति व्यपदेशभेदादे तद्वे दैव्यं मधु यद् वृत्तमिति देवमथुनेा घृतत्वाभिधानाचेति प्रापय राडा न्तितम । लेनाकावगतसंबन्धशञ्टानां बेटे बेधक्रत्वोपयत्तरैक्येन च प्रत्यभि ज्ञानाद् घृते मधुत्वस्य स्तुत्यर्थत्वाचैश्यं शब्दार्थयेरिति । द्विीयं प्रत्याह येागस्त्विति । तृतीयं निराकरोति प्रकरणेति । अयं भाव: । इह विष्णो यदं पुरुष: प्रधानं तत्प्रतिपत्त्यङ्गानि इन्द्रियादीनि इन्द्रियेभ्य: परा इत्या दिना निद्वैिश्यन्ते । तानि चात्मानं रथिनमिति वाक्ये रथादिरुपित्तान्येव । गृह्यन्ते । एवं स्यिते महत्त: परमव्यक्तमित्यच पैरुषेयवाक्यस्यपदार्थतत्क्र मापष्वप्रथानप्रत्यभिज्ञा दुबला ! प्रकरणाथात्पदायाम्प्रयत्वादाभथयाकाङ्का श्रयत्वाच्च पारिंशेष्यनिमित्ता शरीरप्रत्यभिज्ञा प्रबला । तथा हिँ । रथत्वेन रूपितं शरीरं पुरुषपरत्वप्रतिपादक्रवाक्यान्वयमपेक्षते इत्रया निष्प्रयेाजनत्वात् । न च स्वाभिथेयावस्टुा इन्द्रियादिशब्दास्तदभिदधर्तीति अस्ति अव्यक्तशब्दा पेक्षा शरीरस्य । अव्यक्तशब्टो ऽपि येगिकत्वादभिधेयविशेषाकाङ्गी स्वशब्दोपा तेन्द्रियाद्यभिधातुमच्वम: शरीराकाङ्गीति शरीरमेवाव्यक्तशब्दार्थ इति । विष यांस्तेषु गेोचवरानिति श्रुतिं व्याचष्ट तेष्विति । विषयानुट्टिश्य मार्गत्वं वि वेयम् । स्वगेचरमालम्ब्य चलन्तीति विपरिणतानुषङ्गः । आत्मेन्द्रियमनेायुक्त भाक्तत्याहुर्मनीषिण इत्येतद्दाचष्ट श्रात्मेति । युक्तमिति भावे निष्ठा । क्रियाविशेपणं चैतत्तदेव दर्शयत्ति येोग इति । प्रकरणपरिशेषाभ्यामित्यक्तम । 9 । १२ ननु प्रकरणं कर्तव्यस्येतिकर्नव्याकाङ्कस्य वचनं कथमिह तदित्याशङ्काह प्रधानस्येति । प्रधानस्येत्युत्ते ऽर्थादाकाङ्का ऽङ्गविघयेति सिध्यति । काण्डद्ध यानुगतं लवणमिदमेवेत्यर्थः । किं प्रधानमत आह गन्तव्यमिति । इन्द्रि यादयश्च तस्य परत्वप्रतिपत्तावङ्ग । संयत्ताश्चेतत्प्राप्रावपि । यस्त्वविज्ञान


ठन ३ पु' ग्रा + निरुपितार्नीति ३ पुः पाः । १६०