पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.३ त्र्प्रधि.१
 

वानित्यादिश्रुतै। भाष्ये चासंयमाभिधानमनुपयेार्गीत्याशङ्काह असंयमेति । संयमाभावे मेाताभावेन तड़ाव एव दृढीकृत इत्यर्थः । यटुक्त पूर्ववादिना २८२ । १७ महतः परमित्यच परशब्द: फ़ारणवचन इति तचाह परशव्द इति । मन आदावर्थादिकारणत्वासंभावादस्मिन्प्रकरण परशब्द: श्रेष्यवचन' इत्यर्थः । इहाध्यात्मप्रकरणे आन्तरत्वाच्छैष्ठयं वक्तव्यं तदर्येषु नास्तीति शङ्कते नन्वितेि । नामैव शब्दो वागभिव्यङ्गः । स एव ग्रेचेण ग्राह्य इति द्विरु पात्प: । कामे मनसेो विषय: कर्म हस्तये: । ननु मनस इन्द्रियत्वेना र्थभ्यो ऽपरस्य कथं तेभ्य गव परत्वम् अत् आह ग्रहत्वेनेति । आत्मानं रथिनमित्यच य आत्मशब्दः स एव बुद्धेरात्मेत्यच प्रत्यभिज्ञायत्तइत्यभि प्रायेणात्मशब्दादिति भाष्यम् । अन्यथा ऽऽत्मशब्दमावस्य प्रकृत्तरयिग्रहण हेतुत्वाभावादित्याह तत्प्रत्यभिज्ञानादिति । इन्द्रियद्वारा बुट्टिस्या भा यास्ततः पुरस्वाम्यं भाग्याश्रयत्वम् । आधनाद् व्या: । बुद्धिमाचादस्म दादिबुद्धेः । ननु रयिन: संसारिणः कथमसंसार्यात्मत्वेन निद्रेशे त आह तथा हीति । अञ्चत्यवजच्छति । भाष्योदावृत्तायां यच्छेद्वाड्रनर्सी इति श्रुतै। वाक्छब्दे द्वितीयालेपश्छान्दस इत्यर्थः । शरीरमेव रूपकेण रथेन विन्यस्तं पित्तम् इति सूचपदार्थ: । अनुशये ऽसंता: । मत्सरं सेामम् श्रीणीत मिश्प्रयेत् । एवं सतीति । कार्यकारणाभेदे सतीत्यर्थः । सेश्व राणामीश्वराट् अनीश्वराणां जीवेभ्य इति संबन्धः । प्रमाचैर्न व्यज्यते न निरूप्यत्वइत्यव्यक्तत्वमित्यर्थः । तदाश्रयत्वात् तांद्वषयत्वादित्ययः । प्रा धारवाची आश्रयशब्दः । अविद्या ऽप्येकेति भ्रमादाशङ्कते स्यादेतदिति । अविदा ब्रह्मगता निवर्त्तते न वा । प्रथमे सर्वेवमुक्ति: द्वितीये मुक्तानां पुन वैन्ध इति अविद्यादाहमुपेत्य सर्वमुक्तरापाट्नादयरिहारत्वमाशङ्क भाष्य २८५३ । ऽ भाजमाह श्रयमिति । पूर्वभ्रमकृपेनाप्रधानेनात्मने। ऽविवेकसंभवादविवेक वेदान्तकल्पत्त्रै। [ अ. ५ पा. ४ अथ. १ श्रेष्ठ व्यक्तमित्येकवचनमित्यत आह अविद्यात्वेति । निमित्तत्तयेति । प्रेर फत्तया अविदाविषयत्वेन च त्वत्प्रे रक्रत्वं गन्धस्येव घ्राणं प्रति । उपादान तयेति । जम्ट्भ्रमाधिष्ठानतयेत्यर्थः ।


इति