पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९९
सांख्याभिमतप्रधाननिराकरणाग्रन्थः ।

विग्रास्वभावे इति । निरवदामिति श्रुत्यवगतनिर्दोषज्ञानात्मत्वं २८६ । ६ विदद्यास्वभावत्वम् । एवं च विद्रपत्वं जीवे ऽपि समं वाक्यज प्रमारुपत्व मसिद्धमिति केषां चिदाक्षेपेो ऽनवकाश : । स्वरुपमविद्याश्रये बिम्बं तु ब्रह्म निरवद्यमिति किं न स्यादिति चेद् न । बिम्बस्य स्वरुपातिरेके कल्पित त्वात् । अनतिरेके स्वरूपस्येव निरवधित्वात् । मुख्यमाचस्य तूपाथियेग परिच्छिन्नत्वादविरुद्धः । अपि च दर्पणाद्युयाधेर्विषय एव मुखं नाप्रयः । निर्विशेषब्रहह्मस्वरुपस्याविद्यासंबन्धसम्भव: । इत्यनादिन्यौ जीवाविदो पर स्परार्धीनतया अविद्यातत्संबन्धवटुपेये इति ।

ये त्वाहुत्रै ह्मणे जीवभ्रमगेचरस्याधिष्ठानत्तयेपादानत्वे सेो ऽकाम यत स्वयमकुरुतेति च न स्यात्प्रतिर्जीवं च भ्रमासाधारण्याट् जगत्साथा रण्यानुभवविरोध: । भ्रमजस्य चाकाशादेरज्ञात्मन्वायेग: तस्मादीश्वरस्य इति । तानु प्रति ब्रम : । अकामयत्ताकुरुतेति च कामकृती जीवाविद्यावि वर्त: । न च ब्रह्मविक्रियाविवर्तश्च विवर्ते हेतुः सर्प इव विसपेणस्य । प्रतिमाणवक्रवत्यैविद्याभिर्वर्णेषु स्वरादिवैशिष्टयेन कृस्येपाध्यायबन्नेद्वतबेट स्येव प्रपञ्चसाधारण्यप्रसिद्धिः । अधिष्ठानवर्णसाधारण्यात साधारण्यं प्रसतते ऽपि समं सवेप्रत्यवाद् ब्रहह्मण: । अज्ञातसत्वं ग्रपञ्चस्य व्यावहारिकस त्वात् । न च जीवाविद्याजत्वे तदयेग: । स्वेन्द्रियादिवटुपपतेः । यत् जीवस्य मनेावच्छिन्नत्वं भूतसूक्षमावच्छिनत्वं च दूषितं तटस्मदिष्टमेव चेष्टि तम् । अस्माभिर्जीवस्यानाद्यविदद्यावच्छेदाभ्युपगमादिति । अपि च ।

न. मायाप्रतिबिम्बस्य विमुत्तैरुपस्पृप्यत्ता ।
त्र्प्रवच्छेदान्व तज्ञानात्सर्वविज्ञानसम्भवः ॥
अधिष्ठाने तु जैवीभिरविदाभिरपावृते ।
जगद्भ्रमप्रसिद्धौ किं साधारण्येह मायया ॥

ग्रहीतृस्थाया अप्यविद्याया ग्राह्ये स्वसमजडावभासहेतुत्वमविरुद्धं पीत्तस्येव शङ्के पीतिमप्रतिभासहेतुतेति विशदमशेषम् । यत एव ब्रह्मविद्या विषये। ऽत्त एव ब्रटविषयबेोधराहित्यं जीवानामाहेत्यर्थः ।