पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०१
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.१-३
 

त्मनि नानेव मिथ्या भेदं पश्यति स मरणान्मरणं प्राप्रेति । पुन: पुनर्मि यते । त्वां बहव: कामा न लेलुपन्त लुपृ च्छेदने श्रेयसे विच्छेदं न कृतवन्त: तते। विदायैिनं त्वां मन्ये वेद जाने ऽहं पुरुषम्' ॥

१७०।८
चमसवदविशेषात् ॥८॥

अजामन्त्र: प्रधानपर उत्त तेजेबन्नरुपावान्तरप्रकृतिमायास्रघर मप्रकृत्येरन्यत्तरपर इति संशय: । अजाशब्दस्य तु छागाते ऽपकृष्टस्य प्रधानमाययेास्तेजे:बन्ने च गुणाद् वृत्तिसम्भवात् पूर्वपार्थत: प्रश्रानप्रत्यभि ज्ञाया अभावान्नाव्यक्तपदवाच्यतेत्युक्तमिह तु चिगुणत्वादिना प्रधानप्रत्यभि ज्ञानात् तत्यरो मन्त्र इति पूर्वपक्षमाह प्रधानमेवेति । एका चेति । अनेन मायाया: प्रतिर्जीवं भेदादेकामित्येकत्वानुपपतिस्ता । न च गैोणत्वं टेप: समत्वदित्याह परेणापीति । उपचारेण कारणे रोहित त्वादस्तिकल्पने त्वस्तीति विभाग: । दारशब्दो नित्यबहवचनान्त : । करणमित्याह विषया हीति । . चिशिक्तिरात्मा स्वयं सुखादिरुपेणापरि गणामिनी । परिणामिन्यां बुदौ वस्तुते। प्रविष्टत्वादप्रतिसङ्कमा । अवि द्ययेत्येतङ्काचष्ट विपर्यासेनेति । सांख्यानामप्यस्ति भ्रम: स तु बुट्टा वेति विशेष: । आत्म-वेनेायगम्ये येतद्विवृणेत्ति बुद्धिस्थानइतेि । विप येससिट्टबुद्धोक्रयेन बुद्धिधर्मानात्मन्यभिमन्यमानेत्यर्थ । कृतत्वोपपत्तये ऽपवर्गशब्दस्तटुपायपर इत्याह गुणेति । न चानुवादसामथ्र्योत्प्रमाणं कल्प्यं विरोधादित्याह स चेति ।

व्यवधानाच्छाखान्तरेणानिर्णयमाशङ्कयाह सर्वेति । गुणवचनरोहि तादिशब्दैर्लक्क्षणयापि निरूट्या मुख्यवत्प्रत्यायकैः प्रतीतिमभिप्रेत्य सति मुख्यार्थसम्भवइत्युक्तम् । नन्वजावटचेति गुणावृन्यङ्गीकाराष्ट्रस्त्यिक्ता २९३ । ८ नेत्याह अत्र त्विति । म्ठेरपहृते येागे रूढार्थगुणयेागात्सिद्धा वृतिरा


श्रत्र प्रथम प प्रानुमानिक्राधिकरणं ( साङख्याधिकरणं १ व्या ) मंपूर्णम् । तत्र सत्रः गि ७-त्र्प्रानुमानिकमप्येवोपमिति चेव शरीररूपकविन्यस्तगृहीतेर्दशंयति च १ सूक्ष्मं तु तदर्हत्वात् ३ ज्ञेयत्वः वचनाब्द ४ वदतीति चेव प्राज्ञो हि प्रकरणात् ५ चैवमुपन्यात् प्रश्नश्च ६ महदुब्द ७ ॥