पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
चमसाथिकरणम् (२ सां. अ. वा) संख्योपसंग्रहाधिकरणम् । (३ सां. अ. वा।)

मित्ता इति रुटि: स्वीकृत्ता । इतरया गुणयेागस्यैवासिद्धेरिति । न केवलं शाखान्तरान्निर्णय: प्रकरणादपीत्यव्याकृत्तपतं प्रस्ताति अपि चेति । यस्य जगदुत्यत्ता साध्यायां किं सहकारिकारणमिति पृच्छते । तत्किंकारण.मति बहुव्रीहिः । ध्यानमेव येोगे जीवस्य ब्रह्मणैक्य'येाजकत्वात् । आत्मप्रा स्त्विनात्मविरहेण स्थित्ति : । नानेत्युक्तमिति । आनुमानिकाधिकरण इति नानाविदास्वप्येकामित्येकत्वं जात्यभिप्रायं प्रकरणादविदद्यानिश्चयात् ।

देवात्मशक्तिमिति । देवात्मविषयां मायिनं मायाविषयं महेश्वरम इत्यर्थ: । भाष्ये च पारमेश्वर्या: शतेरिति परमेश्वरविपयाया इत्यर्थ । स्व ६

जीवस्याया अविद्याया विषयं ब्रह्म शुक्तिवत् ।
ऊचे वाचस्पतिर्माप्यश्रुत्येहूँदयवेदिता ॥

२९४।८
न संख्योपसंग्रहादपि नानाभावादतिरेकाञ्च ॥ ११ ॥

पञ्च पञ्जना इति सांख्यौयत्तन्वयरभुतार्थान्तरपरमित्ति येग्रुद्ध विनिगमाद्विशयः । पूबैचाथ्यात्मप्रकरणे रुढच्छागाया असंबन्धाद् अजा तेज आदिकेत्युक्तमिहापि रुढेर्मनुष्यग्रहे वाक्यस्य निस्तात्यर्थप्रसङ्गादवयववृत्या सांख्यस्मृत्tतत्वपरतेत्यवान्तरसङ्गतिमथिकरणसङ्गति प्राहेत्यर्थः । ननू पसर्जनस्य संख्याया: संत्यान्तरेण विशेषणायेगात् कथं पञ्चविंशतिलाभे। ऽत्त प्राह पञ्चजना इति । हीति विशेष्यजनै: संख्थान्तरान्वय इत्यर्थः । न च पञ्चसंख्यावच्छेदाट् जनानां नैराकाङ्कम् । संख्यान्तरश्रवणे सति रक्तपटन्यायेनाकाङ्गोत्यापनादिति । वाक्यस्य निस्तात्पर्य तात्पर्याभावे हेतु रुक्तः सर्वस्यैवेति । जायन्तइति व्युत्पत्त्या जनशब्दव्याख्या । ननु रुद त्यागेन मनप्यसम्बन्धिन: प्राणादयेा लक्षयन्ते तथा च न निस्तात्ययेमत्त आह तत्रापीति । रुढाथैग्रहे ऽपीत्यर्थः । वाक्यविरोधं व्यनक्ति एकत्र ११ । १९


+ अत्र द्वितीयं चमसाधिकरणं (सांख्याधिकरणं २ वा) पूर्णम् । तत्र सूत्राणि 3-चम

  1. स्मत्तैत्ति नास्ति २-३ पुः ।

ऽ श्रधिकरणसङ्गतिमिति न दृश्यते ५ पुः ।