पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.३
 

हीति । आत्माकाशव्यतिरिक्तानां चयेविंशतितत्त्वानामपि प्रधानस्य विधाकरणात्पञ्चविंशतित्वं श्रुत्ता । स्मृतै। तु तत्त्वेष्वात्माकाशावन्तर्भाव्य २९५ । ६ प्रधानं चाभित्त्वा पञ्चविंशतित्त्वगणनेत्यविरोधमाह न चाधारत्वेनेत्याः दिना । हिरुणभावेन पृथग्भावेन । भाष्ये उदाहृतां मायां व्याख्याति मूलेति । महानित्यध्यवसायात्मिका बुद्धिरुच्यते । अहङ्कारो ऽभिमानल दतण: । तन्माचाणि सूत्मभूतानि पञ्च भूतानि स्यूलानि । अहङ्कारतत्त्वम् रजस्त्वहङ्कारगं * गुणद्वयप्रवृत्तिहेतुर्नारम्भक्रमित्यर्थ । ननु षडशके विकार एवेत्ति कथं पृथिव्यादीनां घटादिप्रकृत्तित्वादत प्राह यद्यपीति । न ते पृथिव्यादिभ्यस्तत्वान्तरमिति । उभयेषां स्थलतेन्द्रियग्राह्यता च समेति न तत्त्वान्तरतेत्यर्थः । आकाशात्मानै विहाय या पञ्जविंशति स्.दत्ता तस्यां नावान्तरत्वेन पसंख्यानिवेश इत्याह न ज्वल्विति । उ.द्रक्ताकाशानां पृथिव्यादीनां ज्ञानेन्द्रियेभ्येा घ्राणामादाय पूरणमयुक्तम् । शब्द इति । क्तिानां ज्ञानेन्द्रियाणां कर्मेन्द्रियेभ्ये। वाचमाहृत्य न पञ्चसंख्या निवेश्येत्याह नापि रसनेति । तष्ठाष्ट्रचितवाचां कर्मेन्द्रियाणां न मनसा पञ्जन्वलाभ इत्याह नापि पाणीति । समासार्थसंख्यान्तरेण विशिष्यतइति । सादात्पूर्ववादिनि निरस्ते समासं पञ्चजनशब्दे ऽनभ्युपगच्छन्तमुत्यापयत्ती त्याह पूर्वपन्तैकदेशिनमिति । अस्यायमभिप्रायः । यद्यप्यच नानाभावान् सन्ति पञ्च पञ्च संख्यास्तथापि पञ्च पञ्च पून्य इत्यादै पञ्चविंशतिसंख्याया पञ्चभि: पञ्चसंख्याभिरविनाभावादिह त्ता निटेिश्यमानाः स्वाव्यापां महासंख्यां लक्षयन्तोत् ि। ननु तचापि कथं महासंख्याया अवान्तरसंख्यसंख्याभि: संबन्धी ऽपेक्षाबुद्धिनाशे तन्नाशादित्याशङ्क साहचर्याभावे ऽपि हेतुहेतुमद्भावेो ऽस्ति २९६ । ८ संबन्धे। लक्षणार्बोजमित्याह यद्यपीत्यादिना । अपिशब्देन विद्यतणावा र्थात्मना महासं व्याप्यवान्तरसंख्या परं त्वपरिच्छेदिकेति सूचितम् । एवम समासमभ्युपेत्य लक्षणैव दोष इत्यभिधायाभ्युपरामं त्यजति न च पञ्चशब्द इति ।