पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
भाष्योक्तभाषिकपदाथैनिरुपणम् ।

भाष्ये भाषिकेण स्वरेणेत् ि । तस्याथै: । अच मन्त्रे प्रथम: पञ्च शब्द आद्युदात्तः । द्वितीय: सर्वानुदात्तः । जनशब्दश्चान्तोदात्त: । तथा न द्वितीयपञ्चशब्दजनशब्दये: समासादृते आकारस्यान्त्यस्येदात्तत्वमि तरेषां चानुदात्तत्वं धटते । समासस्येति सूत्रेण समासस्यान्तोदात्तत्व विधानात् । अनुदात्तं पदमेक्रवर्जमिति सचेण यस्मिनु पदे उदात्त स्वरिता वा विधीयते त्तमेकं विहाय शिष्टस्यानुदात्तत्वस्मरणाच्च । एवं मन्त्रान्तोदात्तस्वरबलात समासे निरणायि ह्मणस्वरविधायक्रयन्य स्वरितेो ऽनुदात्तो वेति सूचण ये। मन्त्रदशायामनदात्त: स्वरित्ा वा स ब्राह्यपणे उदात्तो भवतीत्यपवाद आश्रित् : । तत्त प्राकारादितरेषामनुदात्तानां ब्राह्मणे उदानत्वम् । उदात्तमनुदात्मनन्त्य मित्ति सवण च मन्त्रदशायाम्पदात्तस्यानन्त्यस्य परलग्नत्येr"चार्यस्यानु दात्तत्वं विहितम् । ततश्च नकारेपरित्न आक्रार आक्राशश्चेत्यनेन संल नत्वेनेाचार्यमाणेो ऽनुदात्तो भवति। सति चैवमन्तानुदात्तस्वरो भाषिकयन्य सिद्धो भाषिक इति भाष्ये उक्तम् । ये तु

छन्दोगा बहुचाश्चैव तया वाजसनेयिन: ।
उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते ॥

इति वचनमुदाहृत्यान्तोदात्ता भाषिक इति व्याचक्षते तेषामध्ययन विरोध: । अन्तानुदात्तं हि समाम्नात्तार: यञ्जनपदमर्थीयते इति । हे आज्य त्वा पङ्कजनानां कृते गृङ्गामीति मन्त्रैक्रदेशस्यार्थ: । असमासमभ्यु येत्येव द्विः पञ्चशब्दप्रयेोगे दशानामेव लाभान्न सांख्यस्मृतिप्रत्यभिज्ञानमित्या हेति येोजना ।

असमासपदे एव वीप्सां विहाय विशेषणपक्षमाशङ्काह न चैकेति । २९७ । ५ शुक्रादिशब्दवत् पञ्शब्दस्य संख्यामुपसर्जनं कृत्वा प्राधान्येन द्रव्यपरत्वा द्रणीभूतसंख्याया न संख्यान्तरेण विशेषणम् । तया सति विशे ष्येण ट्रव्येण विशेषणेन च संख्यया युगपदाकृष्यमाणा संख्या नैकेनाप्यन्वि यादित्यर्थः । तदेवमिति । नानाभावेन दूषितमपि । परमपूर्वपक्षिणं


परं संलग्नेति २ पुः पा