पृष्ठम्:वेदान्तकल्पतरुः.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०७
पञ्जजनशब्देन न सांख्योत्प्कतत्वग्रहिणाम् ।

रपेष्वरूढिर्बलीयसी त्यापोह रुढमनुष्यग्रहं निस्तात्पर्यमुक्तमित्यत आह तद्यदीति । इह मनुष्या वाक्येन संबन्धार्हा अजामन्त्रे त्वध्यात्माधिका राच्छागा पूर्वापरवाक्यविरोधिनोति रूढेयैोगे ऽपहृते रुढप्रर्यसंबन्धात्तद्रणाद्वा ऽर्थान्तरवृत्तिसिद्धौ शब्दस्य न येग: कल्प्य इत्यचोदाहरणमाह यथेति । उक्त ह्यथैवादेन यया वै श्येनेा निपत्यादतएवमयं द्विपन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेति । दान्तिकमाह तथेति । अवयवा २६८ । १८ थैभूत्तपञ्चसंख्यासंबन्धानपेद शक्रस्मिन्नपि मनुष्ये वते पञ्जना: पुरुषा: पूरुषा नरा इत्यमरो हि जगे । मनुध्ये रूढश्च यञ्जन शब्दस्तत्संबन्धात्प्राणादिषु लक्षणया वत्स्यैतीति वदयतीति । ननु रूढिरपि तत्त्वेष्वस्तु किं लक्षणया ऽत आह न चैष इति । अस्तु तर्हि तत्त्वेषु लाक्षणिकः पञ्चजनशब्दा नेत्याह एवं चेति । चेत्तं वाक्यशेषये।वैिरे थान्न प्राणाटय: पञ्ज-ा इति तचाह न च काणवेति । यच्च वस्तुनि न विकल्प इति तचाप्याज्ञ न चेयमिति । उत्तरे मन्त्र विधग्रवणं त्वचा. यव्यतिरेकसिटुत्तया नूदिता ऽप्युपास्ति: पुंसा विकल्पेन कर्तु शक्रयेत्यर्थः । जनानां वाचकत्वेन संबन्धी शब्दे जनशच्ट इति व्याख्यानाभावे देषमाह अन्यथेति । प्रत्यस्त.मत्ता ऽवयवार्थे यस्मिन् समुदायशब्दार्थ सिद्धान्त्यभि मते प्राणादै। जनशब्दस्य समुदायैकदेशस्यार्था नास्तीति जनशञ्टस्य प्राणाटै। कथं प्रयेाग इति यचेदां तदचादां स्यादनुक्तापालम्भत्वादित्यर्थः । भाप्ये समाने स्रढयतिक्रमे वाक्यशेयवशात् प्राणादये ग्रहीतव्या इति प्राणादीनां लक्षणार्ह त्वमुक्तम् । वाक्यहणं तेषां प्रमित्तत्वार्थम् । शेषग्रहणं संनिहितत्वायेति लक्षणां दर्शयति । जनसंबन्धाद्वेति भाप्यं तस्या भावमाह रूढयपरित्यागेनेति । रुढार्थसंबन्धादर्थान्तरप्रतीतिसिटै। न येोगवृति: प्रधानादै। कन्येति भाप्याथैः। कल्प्या रुढिर्येगाट् दुर्बलेत्याशङ्क सूचात् कृप्रिमाह ननु सत्यामिति । नेापसर्जनन्यायातिरेकैो करेणापिधाय संभवति चेत्युक्तम् । प्रयेागानुसारित्वाट् व्याकरणस्य तदभावान्न रूढिरित्याशङ्कते ख्यादेतदिति । मनुष्येषु पञ्ज- २९ । १९ नशब्दस्य लेोके एव प्रयेोगात्तत्संबन्धात्प्राणादिषु वृत्युयपत्तिं स्फुटां जनसंब न्धाचेति भाप्यसूचित्वां पृथङ् म वक्ति भगवान् भाष्यकारः प्रैढश्रा तु रूढिं