पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.३
 

शक्रयेद्विदादिवदिति भाष्ये उदिधिकरण"मुदाहृत्तं तटेवम् - उदा यजेत पशुकाम इत्यचोड़त्पदं कर्मनामेत विधेयगुणसमर्पकमिति संशये उच्छिब्दस्य खनिचादै प्रसिद्धेः नामत्वे च यजिसमानार्थत्वेनानर्थक्याट् जोत्तिष्टामे गुणविधिरिति प्रापे राद्धान्त: । अचव हि यजेतेति यागेन भावयेदित्यर्थः । तया चेद्विदेति तृतीयान्तपदं यजिसामानाधिकरण्याद् यागनाम स्यात् । न चेदं वचनं गुणं शक्रेति विधातुम् । द्रव्ययागयेर्भ दादुद्विटा यागेनेति सामानाधिकरण्याऽयेागात् । उद्भिद्धतेति कल्पने मत्वयैलच्णापात्तादुदिा यागं भावयेद्यागेन एशुमति वैयांधकरण्ये च यागस्य फलं प्रति साधनत्वं गुणं प्रति साध्यत्वमिति बेरुरूप्यापात्ताद्विध्या उद्विनति साधयत्ति पशुमित्ति यागे ऽपि प्रसिद्धिः स्यात् । न च नामवैयध्यैम् । अच नामत्वसिद्धावन्यच समे दर्शपैर्णमा साभ्यां यजेत दर्शपूर्णमासाभ्यां स्वर्गकामेा यजेतेत्यादै नामवद्यगानुवाटेन गुणफलविधिसंभवात् । न च ज्येणतिष्टामः प्रकृते यच्च गुणा विधीयते ।

एवं यया सन्निहितयज्यनुरोधेनेत्पिदं यागनामथेयमेवं संनिहित वाक्यशेषात् पञ्चजनशब्द: प्राणादिषु रूठ इति भाष्यार्थः । यदाप्युद्वित्पदं यैर्गिकं त्तथापि सामानाधिकरण्याट्वगते नामत्वे ऽवयवानुगमः क्रियत इति रुढितुल्यत्वाद्भाष्ये रुळित्वोक्ति ।

यस्मिन्नव्याकृताख्य आकाशश्च प्रतिष्ठित: तमेव निष्प्रपञ्चं ब्रह्मात्मक ममृतमात्मानं मन्ये । त्वं किं विद्वान् मर्तव्यादन्यो ऽमत्र्य: न किं त्र्यहम प्यविदद्यया मत्ये: । विद्वांस्तु सत्रमृतब्रहह्मात्मक इति मन्त्रदृशे वचनं प्रा णादीनां जीवनादिहेतूनां जीवनादिप्रदं त्वंपदलक्ष्यं ये विदुस्ते तस्य स्वरूपं पुराणं चिरन्तनम् । अग्रे कार्यटदशायामप्यनुत्वेन भवमय्यं ब्रह्म निश्चिक्युर्नश्चयेन ज्ञातवन्तः । पाञ्चजन्यया प्रजया विशतीति विशा मनुप्यरुपया । इन्द्रे आहात्तव्ये वाया अस्टदतत् स्रष्टा । यत्पर्वाद्धे काला नवच्छेद्यमुक्तं तज्ज्योतियामादित्यादीनां भासकममृतत्वेन आयुष्टन जीवन


ज* सू* श्र' १ पा• ४ मू* २ ॥ + समर्थकमिति १ पुः पा• ।