पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२११
कारणत्वसूचव्याख्यायन्थ: ।

घृतपूर्णटीकायामित्यर्थः । सत्तस्त्वंसद्धचेा भतयेति श्लोक्रभागं व्याचष्ट यद्य कारणइत्यादिना । तदप्येय इत्यादिः परिहार: । अस्ति ब्रह्मति चेद्वेदेति ३०३ । ६ प्रकृतं ब्रह्म तचशब्दसमानार्थत्तच्छब्देन परामृश्य श्लेनाकेनासदभिधाने श्लाक्रवाक्यमसम्बद्धं स्यादित्यर्थः । श्रुत्यन्तरं सदेव साम्येत्यादि । मानान्तरं विमतं सज्जन्यं कार्यत्वात् कुम्भवदित्यादि । निराकार्यतयां क चिदिति श्लाकभागं विभजते तद्वैकइति । यदा कायै विगानमुपेत्य कारणे तदभाव उच्यते तदा समुंचयाभावाचकारस्तुशब्दसमानार्थतया समन्वये न सिध्यति परात्मनीत्येवंरूपपूर्वपतनिषेधार्थ इत्यर्थः । कारणत्वइति समीमादाय सूचक्रदेशेनं वाक्वानां कारणे परस्परविरोध इति पूर्वपदोक्तहेतारसिद्धि रविगानप्रतिज्ञयाच्यंतइत्याह श्राकाशादिष्वित्यादिना । प्रतिज्ञात्तविगा नाभावे हेतुपरं सूचवावयव व्याचष्ट कुत इति । पुनरावृत्त्या कारणत्वेनेति तृतीयोन्तमित्यंभावार्थे विवत्विां यंथांव्यपदिष्टपदार्थविवरणपरत्वेन व्या ख्याति केनेति । एवं कारणविगाननिषेधपरत्वेन सूचं व्याख्याय संप्रति कार्य विगानपरिहारपरतया येाजयति अपर इति । कल्पः प्रकारः । अस्य व्याख्यायां चकार समुच्चये । तदुक्त न सृष्टावपीति । कारणत्वेन विगानं न च कार्यक्रमे इति सूचे द्वे प्रतिज्ञे । आद्या प्रागुपयादिता द्वितीयायां हेतं याजयति यथाव्यपदिष्ट इति । ययाशब्देो ऽनतिक्रमार्थः । ब्रह्म णस्तेजःस्वृष्टिमाचमुतं न क्रमेा भग्न इत्यर्थः । परस्तु कार्यान्तरव्यवधानमं न्तरेण तेजसे ब्रह्मप्रभवत्वाभिधानंात् प्रथमेोत्पत्तिरभिप्रेता ऽत: क्रमभङ्ग। दद्यथाव्यपदिष्टाक्तिरसिद्धेति शङ्कते नन्वेकत्रेति । सिद्धान्ती तु साक्षादं ब्रह्म सृज्यत्व'मव्यवधाननिर्देशस्य प्रयेोजनं न तु कार्यान्तरस्यासर्ग इति मन्वान पूर्ववदावृत्त्यां तृतीयान्तत्तामादाय साक्षात्यदं चाथ्यांहूत्य सूचवियवव्या ख्या परिहरति अत आहेति । पूर्वेचत्यंभावे व्याख्यात्तत्वात्तद्भ्रमानु त्यर्थमाह हेताविति । श्रधस्ताद् घृतपूर्णटीकायाम् । नामरूपाभ्यां व्या क्रियतेति कर्मकर्तरि कर्मणिं वां लकार । आदो कर्चप्रतिक्षेतयस्तच हेतमाह न हीति । नूयते कैटारः स्वयमेवेति भन्नकर्तृकमेव सैॉकर्यापेक्षया कर्मकर्तृ ३३४ । । इत्युच्यते इत्यर्थः । द्वितीये स्कटेवान्यकर्चयेत्यर्थः । इदमसदिवा


सष्ठत्यमिति २-३ पुः पाः । मृतीयान्तमाढायेति २-३ पुः पाः ।