पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१३
जगद्वाचित्वाधिकरणम् । (बालाक्यधिकरणं वा)

जगत्कर्तृत्वमन्यच ब्रह्मणे नेति दुष्यति ।
वाचस्पत्तावपालम्भमनालेना चयोचिरे परे ॥
जीवाज्जज्ञे जगत्सवै सकारणमिति ब्रवन ।
तिपनु समन्वयं जीवे न लेनजे वाक्पत्तिः कथम् ॥ इति ।

अधिष्ठानं हि ब्रह्म न जीवा: । अधिष्ठाने च समन्वय इत्यनवदम् । इह वाक्यभेदापादनेन तावदगत्तार्थतामाह उच्यतइत्यादिना अच ३०४ । ५१ बाल्नाकिवाक्याद् ब्रह्म मन्यते सिट्टान्ती राजवाक्रयाद्वा । नाद्य इत्याह ब्रह्म ते इति । न द्वितीय इत्याह यस्य चेति । ननु वालाकिवाक्यगत म्रह्मप्रतिज्ञया राजवाक्यं ब्रह्मपरमस्त्वग्निवाक्यादिवाचायवाक्यमित्याश ड्राह न चेति । तच हिं वक्तृभेदे ऽप्येक्रवाक्यताग्निभिर्शिता ऽऽचार्यस्तु ते गतिं वक्तत् िइह तु तदभावाद्वाक्यभेद इत्यर्थः । ननु बाल्नाकिवचने ब्रह्मशञ्टस्य का गति: अत प्राह तस्मादिति । राजधात्रयार्थे एव ग्राह्म: राद्धान्तत्वात् । भ्रान्त'गाग्यैक्तिस्तु पूर्वयक्तत्वादसद्वादवदग्राहयेत्यर्थः । ननु राजवाक्ये ऽपि क्रियमाणसर्वजगत् प्रति कत्तेव्यत्वं ब्रह्ममनिङ्गं गम्यते ऽत्त आह श्रत्र चेति । ब्रह्मक्रायें जगति येागसम्भवमङ्गीकृत्य रुद्धा ऽपहारमुका येगाऽसम्भवमाह न च ब्रह्मण इतेि । उदासीनस्येत्यस्पन्दताक्ता । ब्रह्मणि कृत्यभावाज्जगत्तस्तत्कृत्वायेग इत्यर्थः । ब्रह्मणे यदि न व्यापारवत्ता कस्य तर्हि । ननु प्राणस्यास्तु । ननु सेो ऽपि कथं वेदितव्यत्येच्यते प्रसि टुत्वादित्याशङ्क तस्य हिरण्यगर्भरूपेण वेद्यत्वोपपत्तेः वाक्यशेषस्य प्राणश्रुते कर्मशब्दस्य रूढार्थलाभाच प्राण एव कर्मसंबन्धीत्याह वाक्यशेषे चेति । वयस्त्रिंशदादिदेवानां कारणभूत् एकेा देवः कत्तम इति पृष्ट प्राण इत्युत्तरा द्धिरण्यगर्भत्मकप्राणकार्यत्वमादित्यादेरित्यर्थः । पाप्मसु भूतेषु चापेक्षिक वृति: सङ्कचित्तवृत्ति: सर्वशब्दः । सङ्कोचमेवाहाँ बहूनिति । सम्प्रति विग्रनृपवचनयेोरेकत्वमुपेत्यापि पूर्वपक्तसम्भवमाह यदि त्विति । यद्यपि ३०५ । ८ गाग्र्येो भ्रान्तस्तयापि न भ्रान्तो ब्रहँझेपक्रमः । सहस्रमेतस्यां वाचि दद्भ इति ब्रह्मप्रतिज्ञायां राज्ञा गेसहस्रस्य दत्त्वात् । अत्त उपक्रान्तं ब्रहव गायै प्रति विशेएतेा निरुप्यमिति यदि मन्येतानारम्भवादी तथापि


भान्तेति नास्ति २-३ पु + संकेाचमेत्यािित २ पुः पा