पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.४
 

नैतत्पर"ब्रह्माभिधानम् । उपसंहारे जीवनिर्णयादित्यर्थ । उपत शिष्यभा वेन गतम् । प्राणे हि सुषुप्रैौ व्याप्रियते स चेतनश्चेद् बृहत्पाण्डुरवास इत्यादि स्वनाम जानीयाद् न च जज्ञिवानत: सुषुपस्य यष्टिधातेनेत्याप नात् प्राणादिव्यतिरिक्त बाधयतीत्यर्थः । उपसंहारे ऽपि जीवपर इत्याह ३०५ । १५ परस्तादपीति । ननु जीवस्यापि सर्वगतस्य निरवयवस्य परिस्पन्दप रिणामयेारसम्भवात् कथं यस्य वैतत्कर्मेति निद्वैशस्तचाह यस्य वैत दिति । जीवप्रेयैदेहादिसम्बन्धिकर्मषष्ठया जीवसम्बन्धित्वेन उपचर्यत्त इत्यर्थः । साक्ताज्जीवसम्बन्धिधर्मादै। कर्मशब्दो लाक्षणिक इत्याह कर्म जन्यत्वाद्धेति । ननु येगवृत्या जगदभिधीयतां नेत्याह रूढयनुसारा दिति । रुढ़ाथै गृहीत्वा त्तदविनाभूतलक्षणादित्यर्थः । अग्रहे हि न तत्संबन्थिनि लक्षणा । यद्यपि ब्रह्मशब्दाऽप्रवणात्स्पष्टं ब्रह्माभिधानं नेएल भ्यते तथापि प्रश्नप्रतिवचनये: छैष इति प्राण णवैकथा भवतीति च सर्मीप्रयमाभ्यां जीवप्राणयेोर्भदे गम्यते ऽत्त प्राह जीवव्यतिरेकश्चेति । जीवातिरिक्तहिरण्यगर्भस्य प्राणत्वान्न ब्रह्मसिद्धिरित्यस्माकमिष्टसिद्धिरित्यर्थः । ३०६ । १३ मृषेति । आदित्यादीनब्रह्मणे। ब्रहोति मृषावादिनं बालाकिं मृषा वै खलु मा संवदिष्टा इत्याद्य निरस्य सत्यं ब्रह्माभिथित्सनु राजा यदि स्वरूपेण जीवं प्राणं वा ब्रूयात् ततो ऽसंबटुवादी स्याद्यदि जीवादि ब्रह्मत्वेन वदेत् तते। मिथ्या वदेत् तच्चानुपपत्रं तस्माद् ब्रहमेव वदतीत्यर्थः । काच इन्द्रनीलस मानवर्णा मृत् । मिथ्यावद्य मिथ्यावदनम् । एवं च भिन्नवत्कृकवाक्यद्वयस्यापि भ्रमप्रसक्तिस्तन्निरासपरत्यैकवाक्यत्वाद्ब्रह्मापक्रम: सिद्धः सिद्धं चास्येापसंहा रेण सङ्गानमिति ब्रह्मपरत्वं सर्वस्य संदर्भस्येत्याह तस्माद् ब्रह्म ते इति । हेतूनां ब्रह्मपरत्वं निश्चीयतइत्युपरितनप्रतिज्ञयैवान्वयः सर्वश्रुतेरसङ्केचे निर तिशयफलेनेापसंहारो हेतुः । यद्वावेि व्यतिरेकनिट्टेशे हिरण्यगर्भे स्यादिति ०७ । & तचाह कैष इति । हे वालाके एष पुरुय: कैतदशयिष्ठ एतदिति क्रियाविशेष गम् । इत्यमित्यर्थः । शुष जीवाश्रयम्रश्नः । क वा एतदभूदिति भवनप्रश्न : । भवनं सादात्म्येन वर्तनम् । शयनमसंबेथः । कुत एत्वदागादित्यपादान


नैतस्य परेत्यादिः पठः २-३ युः । + ज्ञातव्यानिति २-३ पुः पाः ।

  1. नेत्यानादिति २-३ पु• पाः ।

| अवगम्यत्सति २ पुः प्रा• । गंस्यतइत् ५ पुः पाः ।