पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१५
प्राणपुरुषादिशब्दानां ब्रह्मपरत्वम् ।

प्रश्न: । प्राण एवेक्रधा भवतीति भवनप्रश्नात्तरम् । आदिशब्दात्तदैनं वाक्स धैर्नमभि: सहाप्येत्ति इत्यादि शयनप्रश्नेनात्रम । यथा ऽग्ने: तटा विस्फ लिङ्गा व्युचरन्त्येवमेवास्मात्सर्वे प्राणा ययायत्नं विप्रतिष्ठन्ते इत्यादेः क्रमया नप्रश्नात्रं च द्रष्टव्यम् । एतानि च न हिरण्यगर्भ संभवन्ति जीवस्य जीवा न्तरात्मत्वाऽयेगादित्यर्थः । प्रश्नस्येतरस्येति चेकवचनं बहुष्वेव जात्यपेक्षतम् न केवलमनुपपत्त्या प्रश्नेात्रयेात्रैह्मार्थत्वमपि त्वात्मशब्दादर्पीति बतुं पृच्छ त्ति श्रथ कस्मादिति । निर्णीतार्थवाक्ये रुढिर्बध्येत्याह तदेवमिति । ३०४७ । १e ननु त्वापि सर्वेकतृत्व सिट्ट आदित्यादिक पुनरुता भवेद् नाप्येकदेशेक्तिव्यैपकाया ऽऽदित्यादेरन्यचाविशेषेत्तेरस्तु जीववाची पुरुषशब्ट: प्राणशब्दश्चात आह जीवेति । प्राणयतीति येागाद्वि श्वसत्तास्पदं ब्रह्म प्राणशब्दा वक्ति । जीववार्ची तु पुरुषशब्टेा जीवसुप्रि ब्रह्मशब्दापक्रमे मृषावादिबालाक्ययवादेो विश्वकर्तृत्वं चासमञ्जसमित्यर्थः । प्रत्यदत्त्वाज्जीवस्य न प्रतिपादद्यता ऽपीत्याह न चानधिगतेति । स्वरसः स्वभावः । ब्रह्मणा नाकाऽनथिगतेनाऽधिगत्तजीवेपलक्षणं चानुपपन्नमित्यर्थः । ननु किं जीवस्य ब्रह्मोपलक्षकत्वेन प्रसिद्धावयि जीवप्राणाषनूद्य नामादिव टुपास्तिर्विधीयतामिति शङ्कां निराकुर्वन् जीवमुख्येति सूचं व्याचष्ट न च संभवत्येकवाक्यत्वइत्यादिना । एवं प्रसङ्गागतं जीवमुख्येत् िसूर्भ व्याख्यायाऽधिकरणाद्यसूचव्याख्यामेवानुसरति स्यादेतदित्यादिना । पूर्बच यस्य चेत्तत्कर्मेत्येतच्छब्देन नाऽऽदित्यादिपुरुषाणां यरामर्श एतेषां पुरुषाणां कर्तेत्यनेन पुनरुक्तिरित्युक्तम् । तच पूर्ववादिनः पुनरुक्तिपरिहारमाशङ्क भाष्य व्याख्यय परिहरति निर्दिश्यन्तामित्यादिना । कृतिरनिर्दिष्टेति ॥ ३०८ । १६ यद्यपि कर्तेति शब्द कृतिरपि भाति तथापि प्राधान्येनानिर्दिष्ठत्यर्थ । कायोत्पति: कर्तृव्यापारस्य साध्यत्तया फलम् । भाष्य उपात्तत्वं नाभिधेयत्वं किं त्वनुपपत्तिगम्यत्वं तदेव दर्शयति न हीति । शब्दोक्तपुरुषाणाम् एत


सत्ताप्रदमिति १ पुः पा