पृष्ठम्:वेदान्तकल्पतरुः.pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
वेदान्तकल्पतरौ [त्र्प्र. १ पा.४ त्र्प्रधि.५-६
 

च्छब्दापरामर्शन अर्थसंनिधिना जगन्माघवपरामशे स्वनैव कृतप्रतिवचनमपि ३०८ । ३० पैनरुत्यचेाद्यम् । भाष्ये क्रमप्रायं व्याचष्ट ननु यदीति । इटानीमन्या तु जैमिनिरिति सूचस्यभाष्याणि व्याचष्ट ननु प्राण एवेत्यादिना । प्राणश ब्दो हिरण्यगर्भ वक्ति कुते ब्रह्मप्रतीतिरिति शङ्कर्थः । आत्मशब्दाद्रम्यतः इति परिवार : । यत्तस्मादिति वाक्योदाहृतेरेव वेदान्तार्थत्वसिट्रेरुत्तरभा ष्यवैयथ्र्यमाशङ्क सर्ववेदान्तानुगतिस्तेन दशर्यत्इत्याह अपि चेति । भ्रम संस्कारे सत्यपि प्रेोट्भूतभ्रमाभावान् मुक्त्योपमानं सुषुप्त रूपशब्देन भाष्ये कृत्तमित्यर्थः । विभजते उपाधिजनित्तविशेषेत्यादिभाष्येणेति शेषः । तद्दा चष्ट उपाधिभिरिति । ननु विज्ञानमित्येवास्तु किं विशेषेति विशेषणेनात श्राह यदिति । यत्तद्विशेषणाऽविशिष्टं विज्ञानं यत्तदनवच्छिन्त्रं सदूपं ब्रहमैत्र स्थातच नित्यमित्ति कृत्वा नापार्थिजनित्तम् । नापि तेन ब्रह्मरूपेण रहित मात्मनः स्वरुपमैतेा विशेषपदेन ब्रह्म व्यवच्छेदद्यम् । राहित्याभावे हेतु माह ब्रह्मस्वभावस्याऽप्रहाणादिति । यत्तस्तट्र्भशरूपमागमनमिति भाष्यं व्याचक्षाण: सुषुपौ ब्रह्ममभावं दृढीकर्तु तङ्कातिरेके संसारमाह यदा त्विति । ननु हिताऽहितफलप्रदा नाम नाडों द्वासप्ततिसहस्राणि त्वाभि: प्रत्यबस्टप्य पुरीतति शेतइत्यच पुरीतपद्यया ऽऽत्माथार उक्त: एवमाकाशः किं न स्या दत आह यद्पीति । मन्दधियामिति । जीवनिरासहेतुप्रश्नोत्तराध:स्थि तयष्टिधातादेः सूचे ऽर्थात्सूचनाऽज्ञानार्द्धीमान्दद्यम् । भाष्योक्तप्राणादिव्यतिरि ३१० । ३ तोपदेशं दर्शयति तै। हेति ।

महत्त्वात् हे बृहत् पाण्डुरा आपे घासस्त्वेनास्य चिन्त्यन्तइति तथे ज्योतीरुपमसा चन्द्र इति श्रुतेः । आर्पिषाम् । आयिष्याविष्य । यच्च सुस्तत्स्थानं किमिति प्रश्न: । यदा पुरुष: स्वपित्ति अथ तदा प्राणे एकीभवति प्राणाः सर्वदेवानामात्मत्वेन महत्वाट् ब्रह्म तत्र ब्रह्म त्यदिति एयरेक्षेणाचच्तते परोक्षयित्वाट्टबानाम् । अस्माद् ब्रह्मशब्दात् पूर्वपद्ये ब्रह्मोपन्नम: प्राणे घटित: । सर्वेषां श्रेष्ठयं गुणात्कर्षम् आधिपत्यमैश्वर्ये