पृष्ठम्:वेदान्तकल्पतरुः.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१९
जीवब्रह्मणोरभेदोपपादनम् ।

त्यन्तमद्वेतगुणकीर्तनम् । अस्तीत्याख्यातप्रतिरुपकमव्ययम् । विद्यमानपूर्व घक्षतमित्यर्थः । यद्यपीह जीवब्रह्ममलिङ्गसन्देहे सर्वत्मब्रह्मण्यन्तर्भवन्तो जीवधर्मा न ब्रह्मपरतया येाज्यन्ते प्रात्पर्टनाधिकरणे एव तत्सिट्टः । नापि प्रसिद्धजीवानुवादेनाऽप्रसिद्धब्रह्मात्मबेोधनपरता ऽवधार्यते मुपुष्युत्क्रान्त्य धिकरणे त्तत्सिद्धेः तथापि जीवमनूद्य ब्रह्मत्वबेोधनादनुवादद्यविधेयये। भेदाभेदाविति मत्तनिरासेन ऐकान्तिकमद्वैतं प्रतिपाद्यतइत्याह श्रत्राच्यत, ३१४ । ८ इति । मैचेयीब्राह्मणविषये जीवमाचपरत्वपूर्वपक्षेण प्रस्तावमाचं कृतं तत्कि मर्यमत आह भेात्तृत्वेति । भात्कृत्वादीनां भेदपरत्वेन शङ्कमानानां समाधये इत्यर्थः । भेाकृत्वं विभजते पतीति । आत्मनस्तु कामाय यति प्रिये॥ भवति: आत्मनस्तु कामाय जाया प्रियेत्यादिसंबन्ध इत्यर्थः । ज्ञातृ त्तामाह नापीति । विज्ञातारमरे केन विजानीयादिति प्रत्तमित्यर्थः । जीव रूपेशा ब्राह्मण उत्यानमुत्पत्तिमाह सात्चे चेति । भेात्कृत्वादेरर्थापत्या जीव र्थीरिह तु ब्रह्मण उत्पत्त्या मुखत वेत्ति साक्षाद्यहणम् । भाष्ये भाक्रार्थत्वा द्वेग्यजातस्य जीवज्ञानात् सर्वज्ञानेापचार इति जीवपच्तस्योपवृंहणाभासे दुन्दुभयादिभि: सर्वज्ञानेपिपादनष्टुपचाराऽयेागादित्यर्थः । सिद्धान्तभाष्यं गता थैत्ववणेनच्छलेन विवृतमित्यभिप्रेत्याह सिद्धान्तस्त्विति । लिङ्गचयस् माथिं श्लकातं दर्शयति तदेवमित्यादिना । पूर्वपबमा आचार्यदे शीयेति ।

प्रतिज्ञेति । तटूपेण वङ्गिरुपेण निरूपणं येषां ते तथा। अत्यन्तमभेदे ३१५ । १ स्यात् तस्य चायुक्तत्वादित्यर्थः । परमात्मनेि दर्शयितव्ये ये विज्ञानात्मनेप क्रम: स रुपयेारभेदमाटदाय । स चाभेद: प्रतिज्ञासिद्धये इति येजना । आश्मरथ्यमत्तानिति जीवे हीति । उपाधिसंपर्केो हेतुः कानप्ये न जीवपरभेदे सर्वदेत्यनादिकाले भेदहेतोर्गमकस्य संसारित्वादेरीश्वरविस्टु धर्मस्येत्यर्थः । वृद्धवैशेषिकदृष्टया ऽनादद्यशुश्यामत्तादाङ्गता । यथा नदद्यः


ग्रात्मन एतत्स्याने प्रत्न्नेित्ति प्रतीकग्रहणं ३ पुः ।