पृष्ठम्:वेदान्तकल्पतरुः.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२७
परिणामघादस्याप.सट्टान्तत्वं विवत्तेरुषाद एव सिट्टान्त: ।

स्यादिति शेषः । विशेष्येति । साध्यं प्रति विशेष्यस्य हेतुं प्रत्याश्रयस्य च ग्राहकत्तयेोपजीव्यागमविरोधादित्यर्थः । भास्करस्त्विह बभ्राम येनिरिति परिणामादिति च सूचनिर्देशाच्छान्दोग्यवाक्यकारेण ब्रह्मनन्दिना परिणामस्तु स्यादित्यभिधानाच्च परिणामवादेो वृटुसम्मत्त इति तं प्रतिबेथयति यं चेति । ब्रह्मनन्दिना हि नासत्ताऽनिष्पाद्यत्वात्प्रवृत्यानर्थक्यं तु सत्वाविशेषादिति सदसत्यवप्रतिचेयेण पूर्वपदमादश्यै न संव्यवहारमाचत्वादिति अनिर्वचनीयता सिद्धान्तिता ऽत: परिणामस्त्विति मिथ्यापरिणामाभिप्रायं सूचं त्वत्तदभिप्राय मेवेत्यर्थः । उदाहरिष्यमाणश्रुतिसंमतां युक्तिमाह न खल्विति । परिणामः ३२६ । ९ सर्वात्मना एकदेशेन वा । नादद्य: । सर्वात्मना प्राक्तनस्पत्यागादनित्यत्वापतै। प्रेतनित्यत्वविरोधात् । न द्वितीय: । निष्कलश्रुत्यवगताऽनंशत्वविरोधादि त्यर्थः । नित्यत्वादिति हेतुगर्भनिट्टेशयेर्विवरणम् ।

तमाश्रित्य परिणामत्वेन लेनाक्रसिद्धस्य त्यसहृत्वेन विवर्त्ततामाह न च मृद इति । मृट ण्व सत्यत्वावधारणात्कामिथ्यात्वं श्रुतिराह एकमे वाद्वितीयमित्यादैो साक्षात्रेति नेतीत्याटै। निषेधेन । ननु सृष्टिश्रुतेः सप्रण जुत्ता ऽस्तु नेत्याह न हीति । उपक्रमाद्यवगततात्पर्यमहावाक्यमथ्यस्या वान्तरवाक्यस्य प्रधानानुरोधेन मायामयस्दृष्टिविषयत्वमित्यर्थः ।

अच कश्चिदाह भ्रान्ते ब्रह्मोपादानत्वे पूर्वपच्त एव समर्थित: स्य निर्विकारत्वयुत्तय: प्राक् स्रष्टरविकारितामाहुरिति । तन्न । वाक्याभासेोत्य भ्रममाचसिटुं ब्रह्मोपादानत्वमिति हि पूर्वपक्वाशय : स्वप्रवदर्थक्रियास मर्यप्रपञ्चास्यदत्वं सिद्धान्तसंमतमिति भेदेपपत्तेः । प्रलयश्रुतिभिरेव प्राग विकारित्वसिद्धिर्न निर्विकारश्रुतिस्तत्यरा निर्विकारित्वं विकारात्यन्ताभावे। ब्रहधर्म: स चानिर्वाच्यो विकारमनिर्वाच्यं न सहते सत्य इव तव छटा भावः सत्यधयट न चाद्वत् व्याहन्तात्तां ।


+ अत्र सप्तमम् प्रकृत्यधिकरण्यं पूर्णम् । तन्न मूत्राणि ५-प्रकृतिश्च प्रतिज्ञतादृष्टान्ता नुपराधात् २३ अभिध्योपदेशाच्च २४ साक्षाच्वोभयान्वानात् २५ आत्मष्टतेः परिणा मात २६ येोनिन्छ हि गीयते २७ ॥