पृष्ठम्:वेदान्तकल्पतरुः.pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विज्ञापनम ।

अच च महान्तमायासमनुभूय प्रकाशित ग्रन्यरत्रे स्वार्थवशाद्वा, विषयसैष्ठवाट्टा, ग्रन्यकर्तृगैरवाद्वा, मादृशजनेात्साहवर्धनाय वा, ममेरि दयया वा देषदृष्टिमुत्सृज्य नयनापेणायासानुग्रहप्रार्थना तु गुणैकगृह्याणां स्वत:प्रवृत्तानामन्तर्वाणिघरेण्यानां पुरते ऽप्रबुद्धबेोधनस्पतया मामकीनं वैयात्यं वा प्रकाशयेत्, सिट्टसाधनरूपतया पिष्टपेषणकल्पा वा भवेदित्ि जानन्नपि तेषां सैाजन्यपर्यलेनाचनेन जातधृतिर्वस्तुते। निजविनयाविष्कर णाय प्रवृत्ता नापराध्यपक्षे न वा मुखरतया उयेदतापत्ते नितिः भवेयमिति बाढं विश्वसिमीति । शम् ॥ वाराणस्याम् वैक्रमसंवत् १६५४ तेलङ्गरामशास्त्री ।