पृष्ठम्:वेदान्तकल्पतरुः.pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३१
स्मृत्यधिकरणम् । येोगप्रयुक्तयधिकरणम् ।

प्रवृतेः परिच्छेदकत्वमपहियते एवमनपेक्षतपुत्या तद्विरुद्धकापिलवचस: सापे दत्त्वेन विलम्बिनः प्रामाण्यमपहियते इत्यर्थः । यावदिति । कथं चिदि- ३३१ । ४ त्यर्थः । दैहिचस्य कर्म दैहियम् । वन्ध्या चेत्स्मरेदिदं मे दैहिचण कृत्तमिति सा स्मृतिरप्रमाणं मूलस्य दुहितुरभावादेवमचापि मूलभूतानुभ धाभावात् स्मरणाभाव इत्याह वन्ध्याया इवेतेि । न चार्षमिति । उपजीव्यवेदविरोध्यंस्येत्क्तत्वादित्यर्थः ।

अव्यक्त ज्ञानार्लीयते ? अहं सर्वं स्येति । प्रभवत्यस्मादिति प्रलीयते ऽस्मिन्निति च प्रभवप्रलयै । तस्मादात्मनेा ऽधिष्ठातुः प्रभवन्ति समूलमुपा दानम् । शाश्वत्केिा ऽनादिः । नित्ये ध्वंसवर्जित । ज्ञानैः पूरयति य स सर्वेषामात्मा । पुरुषा जीवाः । बहूनां देहिनां येनिः पृथिवी । विश्वं पूर्णम् । गुणे: सर्वज्ञादिभिरधिकम् । सर्वात्मकत्वाद्विश्वमूर्द्धादित्वम् : ॥

३३१।१६
एतेन योगः प्रत्युक्तः ॥३॥

एषां हिरण्यगर्भादिशास्त्राणाम् । येोगस्वरुपं चित्तवृत्तिविरोधस्तत्सा धनं यमादि तदवान्तरंफलं विभूतिरणिमादिः । किं चिन्निमित्तीकृ त्येति । चित्तनिरोधा हिँ छ चिदालम्बने निवेशाद्भवति । यूरुषे च सूमे द्राङनिवेशाऽसम्भवात्प्रधानादि चित्तॉलम्बनत्वेन व्यत्यादत्तइत्यर्थः । प्रति सर्गः प्रलय: । वंशानुचरितं तत्कर्म । तत्प्रतिपादनेति । तच्छब्देन केवल्यादिपरामर्शः । देवताधिकरणन्यायेन प्रधानादैः प्रामाण्यमाशङ्काड अन्यपरादपीति । यत्त एव प्रधानादेरविवदता ऽत एव गुणानां सत्वादीनां परमं रुपमधिष्ठानमात्मा दृष्टिपथप्रायं दृश्यं प्रधानादि मायैव मिथ्या तत्सु तुच्छकं सुष्ठु तुच्छकमिति ॥

प्रधानादावतात्यये येागशास्त्रस्यानुवादकत्वं वक्तव्यं तत्कथं प्रायभावादित्यत आह अलेाकसिद्धानामिति । वैदिकलिङ्गानां न्या याभाससिद्धानाम् अनुवाद्यन्वमित्यर्थ । अष्टकादिस्मृतिवदिति । ३३३ । ४


$ लीयते इति ३ पु. या- । + देहानामिति ३ पुः या । अत्र प्रयमं स्मत्यधिकरणं पूर्णम् । तत्र मूत्रे २-स्मृन्यनत्रकाशदोषाप्रसङ्ग इति ध्यास्संसू' अ' ९ पा• २ सू• २५-३३ ।