पृष्ठम्:वेदान्तकल्पतरुः.pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३३
विलक्षणत्वाधिकरणम् ।

रमिति शङ्काऽपाकरणाथै भाष्ये नवगम्यमानग्रहणं तद्यिाचष्ट शब्दार्थादिति। ३३६ । १६ आर्थस्य जगचेतनत्वस्य श्रुताऽचेतनत्वबाधकत्वायेोपबृहकलेकानुभवाभावा ऽनवगम्यमानपदद्योतित् इत्यर्थः । आर्थत्वे उपेद्बल्लकापेक्षा तदेव ने न पृथिव्यादीनामिति । श्रुत्तार्थापत्यनुगृहीतश्रुतिभिर्जगदचेत्तनत्व . यश्चैतन्याऽनभिव्यक्तिपरत्वेन व्याख्येया इत्यर्थः । प्रथमे ऽध्याये ईश्नुत्य धिकरणे इति । मुख्यतयेति । ऐश्चततेत्यस्य मुख्यत्वं तेजआदिशब्दा लाक्षणिका एव तदिदमुक्तं कथं. चिदिति ।

सत्त्वादिति । णवं चेत्तन्याऽनन्वितत्वमपीत्याह तृतीयस्त्वितेिं । प्रमाणेति । पश्चादित्यसम्भावनानिरासकवाचारमणत्वादित्र्कभिप्रायम् । मननस्य सा-- क्षात्काराङ्गत्वं ध्यानव्यवधानेनेत्याह मतेो हीति । अचेतनस्य जगत्वा स्य प्रागुत्यतेः कारणस्य सत्त्वात्तदभिनं कार्य कयभसदत्त आह न का रणादिति । यदुक्तं न कारणात्कार्यमभिन्नमिति तचाह पतिपादयिष्यति हीति । पृथुबुधोदराकारादिस्वरूपेण कायै कारणान्न भित्रं नाप्यभित्र . न सन्न चासदत्तस्तट्रपेण सत्ता टु:साध्येत्यर्थः । फलितमाह एवं चेति । न केवलमुत्थतेः प्रागेव स्वरूपेण कार्यस्यासत्वमपि तु सर्वदेत्याह स्वरूपेण त्विति [ यूषः शाकरस । रूषयति मिश्रयति । ननु घटादिलये यया मृद्धे न तत्तद्रषणमेवमिहेत्यत् प्राह न चान्यथेतेि । निरन्वयनाशाऽन् भ्युपगमार्दीपदनुवर्तमानस्यान्यष्टयालयेा न लेकसिंटु इत्यर्थः ।

निरन्वयनाशवादिन: कार्यधर्मरूपणं कारणे स्यात्र त्वेति आशङ्कते स्यादेतदिति । कार्यस्य कारणतावन्माचत्वात्कारणानुवृत्त्या सान्वयनाशेः ३४१ । २१ क्तिरराकस्मिकोत्याह यथा रजतस्येति । लैकिकः पुरुषे जीवेो ऽत्तश्च न साथयसमत्वमित्यर्थः । जगत्कारणास्य जायदाद्यभावाइाचष्ट उत्पत्तीति । उपरिष्टादिति । अनन्तरशव शिष्टापरिग्रहाधिकरणपूर्वपदे । सर्वस्तर्केप्र


श्रचनध्यक्तीति १ पुः द्या + म. सम्भविीति २-३ पु• या