पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.३-५
 

३४३ । १५ तिष्ठित उत्त कश्चिद् न चरम इत्याह नानुमानाभासेति । स्वाभावि

क्षप्रतिबन्धो व्या:ि । नादद्य इत्याह । अपि चेति । चरमे न केघलम विरुद्धः प्रत्युत्तानुगुण इत्याह श्रपि च विचारेति ।

नया तकण॥पनेया निरस्या न भवति किं तहन्येनेवाचायण प्रेोक्ता सत्र्ती सुज्ञानाय फलपयेन्नसाक्षात्काराय भवति हे प्रेष्ठ प्रियतमेति न चिकेतसं प्रति मृत्योर्ववनं कः अट्टा साक्षाद्वेद ब्रह्म केा वा प्रावेाचवत् छन्दसि झालानियमात् प्रत्रयादित्यर्थः । इयं विसृष्टष्टियेत् आशब्बभूव स एव स्वरूपं वेद नान्य इति मन्त्रप्रतीकयेrरयै: । तं सर्वे परादान्निराकुर्याद् येो ऽन्यचात्मन आत्मव्यतिरेकेण सर्वे वेदेत्यर्थः । अजं जन्मरहितम् । अनिद्रम् अचा नरहितम् । अस्त्रमं भ्रमरहितम् । अत एवाद्वेतं तदा बुध्यतइति सम्प्रदाय

३४४।१५
एतेन शिष्टापरिग्रहा प्रपि व्याख्याताः ॥ १२ ॥

३४४ । १५ अतिदेशस्योपदेशवत्सङ्गतिः । यथा हिँ वेदविपरीतत्वात्सांख्यादि स्मृतिरतन्मत्ना एवं ब्रह्मक्रारणवैपरीत्याज्जगन्न तन्मलनम् । तन्मूलत्वे हिं तते। महत्स्यानाल्पमिति अतुल्यत्वाशङ्कायामतिदेशः स्यादिति त्तामाह न कार्यमिति । इयमारम्भणाधिकरणे निरसिष्यमाणा ऽप्यभ्युचयत्वेनेह निर्टिश्यते । यतु वन्यते उपादानत्वं च कारणस्य कार्याद्धल्पपरिमाणस्यैव दृष्टमिति सेवेतदधिकरणे निरस्येति । अस्य कार्यस्येत्यर्थः । कुलालादि व्यापारात्प्राक् मृट् घटरहिता तदानीं येभ्यत्वे सत्यनुपलभ्यमानघटत्वाद् गगनवत्त ततश्च सत्त्वविरोधात्र कार्यकारणायेोरैक्यमिल्याह कि चेति । ३४५ । ५ येनेति । अथैगतप्रत्यदपरोक्षत्वेनेत्यर्थः । घटादिकार्यस्य प्रागुत्पतेः सत्वे मानमसदकरणादित्याद्यनुमानज उपलम्भो ऽनुभित्तिरित्यनुमानम् । जगतस्तु


अत्र तृर्तीयं विलक्षणत्वाधिकरणे पूर्णम् । तत्र सूत्राणिा १५-न विलतणत्वादस्य तथात्वं च शब्दात् ४ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ५ दृश्यते तु ६ ग्रसद्धिति चेन प्रतियेधमात्रत्वात् ॐ अपीतै तद्वत्प्रसङ्गाद्धसमञ्जसम् ८ न तु दृष्टान्तभावात् & स्वपक्षदापाच्च १० त्र्काप्रतिष्ठानाद्धप्यन्ययानुमेयमिति चेदेवम १४