पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३५
शिष्टाऽपरिग्रहाधिकरणाम् । भोक्तापत्यधिकरणाम्

प्रागवस्यायामागमञ्ज उपलम्भ आगम: । घटे। यदि भिन्नो मृद: सर्हि तत्कार्यं न स्यादश्ववदिति तर्कस्य स त्तते यदाभित्र: तर्हि संस्कायै न स्यान्मृद्वदिति प्रतिरोधमुवा मूल्नशैथिल्यमाह अत्यन्तेति । ननु यदि कुम्भात् कुम्भकारमृट्रेरत्यन्तभेदस्तहिं कथमुपादाननिमित्तव्यवस्था ऽत्त आक्ष तस्मादिति । परमाणेोरपि मूत्तत्वात् तुद्रत्तरान्तरारभ्यत्वमते न तुटत्व विश्रान्तिरत आह चोदीयोन्तरोति ।

सहस्रसंवत्सरोति । पञ्चपञ्चाशत: विधृत: संवत्सराः पञ्चपञ्चा- ३४६ पष्टदशा स्सृजामयने सहस्रसंवत्सरमुपयन्तीत्यच संवत्सरशब्टस्य हुयुत्पत्तिवाक्ये मुख्यार्थलाभात् तावटायुष्करसादिसिद्धमनुष्याद्यधिकारतामाशङ्क षष्ठ सि द्धान्तितम् । प्रकृते हि द्वाटशाहे वयस्त्रिवृता भवन्ति चय: पञ्चदशास्त्रय समधिगता: । एवं चाचापि पञ्चपञ्चशत्त: वृित्त: संवत्सरा इत्याद्युत्पत्ति वाक्येष्वह:परविवृदादिशब्देर्निश्चिन्तार्थ: सामानाधिक्ररण्यात्संवत्सरशञ्टस्य स्वयं सारचान्द्रादिनानेापाधित्वेन निर्धारितार्थस्याह:परतैव । एवं चेत्य तिमाले चय सहस्रसंवत्सरशब्देो ऽपि सहम्रदिवससाथ्यकर्मपरः । श्रेषधादि सिटुिकल्पना ऽप्येवं न भवति तस्मान्मनुव्यो ऽधिकारीति+ । आरम्भे ि न्यूनपरिमाणान्महदुदयनियमेा न निवर्तते उन्नतत्तरगिरिशिखिरवर्तिमहात् रुषु भूमिgस्य टूवेकारनिर्मासप्रतिभासेोपलम्भादित्याह श्रविद्यासमा

३४७।१
भात्क्रायत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥

अद्वयब्रह्मणे जगत्सर्ग बाटिन: समन्वयस्य भेदयहिमानविरोधसं देहे सङ्गत्तिगर्भमगतार्थन्त्रमाह प्रवृत्ता हीति । पूर्वच जगत्कारणे तर्के। ऽप्रतिष्ठित इत्युक्त तर्हि जगढ़ेदे त्पर्क: प्रतिष्ठित इत्यद्वैत्तविरोधेन प्रत्यव स्थानात्सङ्गति: । अत्र प्रव लब्धप्रतिष्ठत्पर्केण युतेर्मुखनिरोधादगत्तार्थत्वं


कुम्भादिति नास्ति २-३ पु + मनुष्याधिकारतेति २-३ पुः पाः । * अत्र चतुर्थम् शिष्टापरिग्रहा:धकरणं पूर्णम् । तत्र सूत्रभू १ एतेन शिष्टापरियहा अपि व्याख्याताः १२ ॥