पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३७
त्र्प्रारम्भगाधिकरणाम् ।

नेत्यादिना । किंचित्करत्वे यत्किं चिदसन्वं क्रियते तदपि स्वरूपं धर्मे। धेत्यादि विकन्य तट्टषणानां संभवादित्यर्थः । असत्ववत्सत्त्वे ऽपि अर्थान्तरत्वादिविक्रकल्पा ट्रष्टव्या: । अर्थान्तरत्वादपि विकारे फलाभावात्स त्वान्तरजन्मनि चानवस्थानाट् विकारे सत्त्वान्तरं न भवति किं तु स एव सनु भवतीत्यत्ते ऽपि सत्स्वभावस्यासत्वविरोधेन विकारनित्यत्वापातादिति । ननु कार्यमिथ्यात्वं कारणसत्यत्वं चानुमानसिद्धं श्रुत्या दृष्टान्तीकर्तुमयुक्त लेकसिद्धस्य दृष्टान्तत्वात्तेरित्याशङ्कयाह यत्रेति । मृदेका श्रावादय: ३५० । १५ परस्परं भिन्ना इत्यभ्युपगमे ऽत्यन्तभेद एव स्यात् । अथ मृदात्मना शरा वादीनामेकत्वं मृदश्च शरावाद्यात्मना नानात्वमिति मत्तं तद् विफल्प्य दूषयति इदं तावदित्यादिना । अत्यन्ताभेदे ह्यपुनरुक्तशब्दद्वयप्रयेrगे। भेदाभेदये: कार्यकारणात्मना व्यवस्था च न स्यादित्याह तत्रेति । न चानेकान्तवाद इति । भेदपक्षे ऽनेकान्तवादश्च न भवतीत्यर्थः । न भवेदपीति । अनेकान्तत्वान्न भवेदपीत्ययेरथै । सत्यवादिनस्तस्करत्वे नारोपित्तस्य मेातवत्सत्यब्रह्मात्मत्ववेदिने। मेच् इति तस्करदृष्टान्त: । अहंममाभिमानयेरेकच व्याघात: स्यादिति प्रविभज्य येाजयति शरीरा दीनीति । ननु मिथ्यात्वे प्रवणादीनामविद्यानिवृतिसमर्थसाक्षात्कारहेतुत्वं न स्यादत्त प्राह सांव्यवहारिक त्विति । असत्यादपि कार्यक्षतमपदार्थ त्यत्तिमनन्तरमेव वदयाम इत्यर्थः । यद्यसत्यात्सत्यर्थी: स्यात् सहेि धूमा भासादपि वहूिधी: समीचीना स्यादित्युक्तम् इत्याशङ्का न च ब्रूम इति । धूममहिषी धूमी । सा च वाष्प : । असत्यादपि सत्यमुत्पद्यत्तइत्युच्यते न पुनरसत्यात्सत्यात्यादनियम इत्यर्थः । यदि पुन: कृत्तश्चिदसत्यात्सत्यं जात्तमित्ति सर्वसमाटसत्यात्सत्यजन्मायादाते तर्हि किं चित्सत्यं कस्य चित्सत्यस्य जनकमिति तात राघ सर्वे सत्यं स्यादिति प्रतिबन्दोमाह्व न हीति ! चेद्यसाम्यमुत्वा परिहारसाम्यमाह यत इतेि । यते। नियमा- ३५ । ६ दित्यर्थः । ज्या वयेहानावित्यस्य निष्ठायां संप्रसारणे नञ्समासे चाऽर्जीनमित्ति रुणम् । अस्मादध्यस्तदीर्घभावाद्यद्यपि ज्यानेर्वयेहानेरभावं सत्यमवगच्छ ति । वक्रा तु हस्वत्वेनाजिनमिति उचरिते भ्रमादजीनमिति गृहीतादस्माच्छ


विकल्पजदूषगानामिति ३ पु