पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.६
 

ब्टादद्या घयेहानिप्रीतिः सा भ्रान्तिरजिनशब्दे हि चर्मवचन इति । अच यया आरोपित्तत्वाऽविशेषे ऽपि किं चिट्रेष्ध्यै सत्यबेथक्र किं चिदसत्यबोध ३५ । १३ कमेवमस्माकमपीत्यर्थः । पाय पाय पीत्वा पीत्वा । तारक्तवीं व्याघ्र मर्यीं तनुमास्थायेत्यन्वयः । व्यातं विवृतं विक्रटाभ्यां वक्राभ्यां दंष्टाभ्यां कराल्नं भयानकम् श्राननं यस्याः सा तथेक्तिा । उत्तब्धम् उन्नमय धृत्तम् । धम्भ्रमदत्यर्थे भ्रमन्मस्तकावचुम्बि लाङ्गलं यस्याः सा तथा । ध्वस्ते इत्तस्तता विदित लेनाचने यस्या: सा तया । अमिचमभि प्रतियेयाद्धं गताम् अभ्यमि चौराणाम् । स्फटिकशेलग्रतिबिम्बितां ह्यमिचमित्ति भ्रमादात्मत्तनु धावन्त सुग्रा व्याछात्तनुमास्यित: घश्यत्तीति ! यदि स्वप्रदृशे ऽवगतिरबाधिता स्यात्तह - वेपपद्यत इत्यर्थः । भेदाभेदव्यवहारै भेदाभेदेाएपादकाविति वदन् प्रष्टव्यः किं ब्रह्मज्ञानात्प्राचीनै तटुयपादकैः पराचीनैो वेति । नादद्य इत्युक्त नाना त्वांशेन कर्मकाण्डाश्रय इत्यादिना । तत्त्वज्ञानात्प्रागभेदव्यवहारस्याप्रा यत्वान्न स उपन्यस्त: । द्विर्तयमिद्धानां शङ्कते यच्चेत्क्तमिति । एकत्वज्ञा नेनात्तरकालम् एकत्वव्यवहारोपि नास्ति नत्तरामनेकत्वव्यवहार इति परिहरति यदि खल्विति । डुलिः कच्छपौ । न तस्याः तीरमस्ति स्मृत्या हिँ सा ऽपत्यानि पेषयति । अवगतिवृत्तिव्यक्तं स्वरुरूपम् । यथा खलु घटध्वंसेो घटविरोधिकार्येोदय एव नाभाषस्तस्य तुच्छत्वेन कायेत्वायेगादेवमविद्या निवृतिरपि विरोथिविदद्याभिव्यक्तिरित्याह श्रविद्याविरोधिस्वभावत येतेि । अविद्यानिवृत्तिर्यदि विद्याया: स्वरुपं कथं तर्हि विद्याफलमत आह अविद्यानिवृत्तिश्चेति । न वयं ज्ञानात्यराचीनव्यवहाराय द्वेतस ३५७ । ऽ रुयत्वं कल्पयामः किं तु प्राचीनसिंटुर्थमेवेति शङ्कते स्यादेतदिति । एक त्चनिबन्धने व्यवहारो मा भूत् । द्वेत्सत्यत्वाचेयक इति शेषः । पूर्वे नानात्वांशेन कर्मकाण्डाश्रय इति ग्रन्थे प्रमाणसिटाद्वेदव्यवहाराङ्गेट्सत्य त्वमाशङ्क परिहूतम् ! इदानीं सर्वलेोकप्रसिद्धेभेदसत्यत्वमाशङ्का देहात्म भाघवद् मिथ्यात्वे ऽपि तटुपपत्निमाहेति भेद: ।


स्वशब्दे नास्ति २-३ पुः । * निरस्तमिति = पु• पाः ।

एतदग्रे-स्याटेतत् । न वयम्मनेक्रत्वव्यवज्ञाििसद्धार्थमनेकत्वस्य तात्विक्रत्वं कल्पयामः