पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३९
कार्यकाग्णयोरभेदनिरूपणाग्रन्थः ।

कायें कारणादभिन्न तड़ावउपलब्धेरित्यापात्तसिडे सूचार्थे देोषं दृष्ट ध्याख्याति कारणस्य भाव इति । भाव इत्यस्य व्याख्यानं सत्ता 3५९ । ५३ | ननु कारणस्य भाव एव सूचे प्रतीयते कायेस्योपलध्धिरेव तत्क यमुभयचेतरेतरविशिष्टये.हँतुत्वमत्त प्राह एतदिति । वषयपदं भावप रम् भावे। झुप्पलब्धिविषय इति तट्टडिन्यायेन विषयविषयिपरम् विषयिपदमुपलब्धिपदमप्युभयपरमित्यर्थः । उपादेयं कार्यम् । सविशेष णहेतै। फलमाह तथा चेति । उपलब्धावुपलब्धेरिति हेतूक्रारे प्रभासा ऋात्कारे साचतात्कृतेन चाक्षुषेण व्यभिचार: स्यात् । न हि घटाटेः प्रभाया घटेो भवतीत्यर्थः । यदा तद्वावानुरक्तर्थीबेाध्यत्वं हेत्वर्थस्तदा ऽपि भाति घट इति प्रभानुरक्तर्थीगम्ये ऽनेकान्तस्तदिदमुक्त प्रभारूपानुविद्धेति । यदि भावे भावादिति हेत्स्तर्हि वन्हिभावे भवति विशिष्टधमे ऽनेकान्त स्यात् । उपलव्धावुपलब्धेरित्ति विशेषणे तु न भवेट्टमस्य वन्हुपलब्धावेापल ञ्धिरिति नियमाभावादित्याह नापीति । तढ़ावानुरक्तां हि बुद्धिं कार्यकारण. १) । १६ येरनन्यत्वे हेतुं वयं वदाम इति भाष्यम् । अच कारणस्वभावानुविट्टा कार्यबुद्धिर्हितुत्वेनेतेति न भ्रमितव्यम् । तचापि व्यभिचारस्योक्तत्वात्विकं तु सूचगतेोपलब्थिं बुद्धिं कार्यकारणभयविषयां तये: कार्यकारणयेभावेन सत्येपरक्तां विशेषितां हेतुं वयं वदाम इति भाष्यार्थ इत्याह तदनेनेति । हेतुविशेषणमुक्त न हेत्वन्तरपरत्वेन व्याख्यानमित्यर्थः । पटस्य तन्तुव्य तिरेकेणाऽनुपलम्भः समवायस्य भेदतिरोधायकत्वादन्ययासिद्ध इत्याश ङ्कयाह न चेति । सम्बन्थस्य भिन्नान्नितत्वाद्वेदसिद्धौ समवायः समवायाच व्यतिरेकानुपलब्थौ समाहितायां भेदसिद्धिरित्यन्योन्याश्रय इत्यर्थः । पट स्तन्तुभ्यों भिदद्यते तटुपलम्भे ऽपि कुविन्दव्यापारात्प्रागनुपलब्थत्वात् कुम्भ षदित्यनुमानाद्वेदसिद्धेनैतरेतराश्रयमित्याशङ्कयाह न च भेद इतेि । अभे दवादिनस्तन्तूपलम्भे तदभिन्नपटेपलम्भाद्धेत्वसिद्धिरित्यर्थः । कारणसल्वे तन्त्वादि सत्यं स्यादित्याशङ्कयाह अनयेति ।

उपपत्तिश्चाम्र भवतीति । आहेति शेषः । उपपत्तिमेव दशयति ३६० । २१ हीति । यथा मृदि थटे मृदात्मना ऽम्ति तथा सिकलायां तदात्मना