पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.६
 

न तेलमस्ति तदुपादानापादेयत्वाभावकृतमित्यर्थः । ननु मृदेव घटे। ३६१ । २ त्यतः प्रागस्ति कथं तदात्मना धटस्य सत्ता ऽत् आह प्रत्युत्पन्नो हीति । उत्पत्रस्य ध्यटस्य मृदात्मत्वदर्शनमृदि सत्यां घटसत्वं युक्तमित्यर्थः । इत्थं तर्किते फ़ार्यकारणाऽभेदे प्रयुज्यते घटत्वं मृनिष्ठं घटनिष्ठत्वात्स त्ववदिति । एवं जगद्रह्मणेरभेदे ऽपि शब्दो ब्राह्मवृत्ति: आकाशवृत्ति त्वात्सत्त्ववदिति । कार्यस्य कालचये सत्यत्वं भाध्योक्तमयुक्तं तथा सत्ति कार्यत्वव्याघात्तादित्याशङ्कानिर्वाच्यरुपस्य कादाचित्कत्वे ऽपि कार्यस्य तत्व मधिष्ठानं तव नित्यमिति युक्तित: प्रतिपादयति यथाहि घट इति । कार्यस्य सत्त्वं स्वरुपं धर्मो वा । आद्ये तस्य कदा चिदसल्वं न स्यात् । धर्म त्वे च सत्वाऽसत्वयेाथैर्मये: कार्यस्य धर्मिणे ऽन्वयात् कादाचित्कत्वव्या हतिरित्याद्युपपादितमधस्तात् । दृष्टनष्टस्वरूपत्वादिति भाष्यव्याख्याना वसरइत्यर्थः । कायेस्य चिषु कालेषु सत्त्वे कारणस्यापि तथात्वाद् द्वे सत्वे 9 । & स्यातां तथा चाभेदाऽसिद्धिरित्युक्ताभिप्रायानभिज्ञः शङ्कते सत्त्वं चेदि ति । विष्वपि काले कार्यस्य सत्वं चेदित्यर्थः । कार्यकारणयेI: स्वरुपसत्त्वं यदि कार्यकारणयेोरेकसत्वादभेदादभित्रत्वं तर्हि तस्यापि द्वाभ्यामभेदाङ्केदापत्तिरित्याशङ्कह न च ताभ्यामिति । न हि वयं सत्त्वेन कार्यकारणये: साक्षादभेदं बूम: किं तु तच तयेारारोपित्तत्वेन रुङ्कातिरेकेणाभावमु । यदि मन्येत सत्वमेव कार्यकारणयेरारोपितम स्त्विति तचाह तथा सति हीति । स्वकृतस्यैव प्रसञ्जनमयुक्तं दर्श यित् तामेव पतविभागपर्वकमाह तत्रेति । भेट :* कार्यकारणलक्षण: सत्त्व मभेट: । अस्मादयं भित्र इत्यच पञ्चम्युनिखित्वाऽवधेयैहे। धर्मिण: सका शादगृहीतभेदस्य न संभवति । भेदग्रहश्च नागृहीते प्रतियेगित्वे उपप दद्यते ! धर्मिणापि स्वापेक्षतया तत्प्रसङ्गात्ततश्चान्योन्याप्रयग्रस्तभेद एवारों १) । १६ पिते नाऽभेट इत्याह वय त्वितेि ।

यस्त्वयमन्योन्याप्रयस्य केन चिदुद्धार: कृत: प्रतियेगितत्वेनाप्रती तावधिकरणत्वप्रतीतिरधिकरणत्वेनाप्रतियेर्गित्वप्रतीतिश्च भेटदग्रहणकारण न भेदेन गृहीत्वम् । एकं हि अन्योन्याभावाख्याभेदं प्रति स्तम्भघकामभ


तन्त्र