पृष्ठम्:वेदान्तकल्पतरुः.pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४३
इतरव्यपदेशाधिकरणाम् । उपसंहारदर्शनधिकरणाम् ।
३६६ । ४
इतरव्यपदेशाद्विताकरणादिदेषप्रसक्तिः ॥ २१ ॥

जीवाभिनं ब्रह्म जगटुपादानं वदन्समन्वये यदि तादृगु ब्रह्म जगज्जनयेत् तर्हि स्वानिष्ट न सृजेदित्ति न्यायेन विरुध्यते न वेत्ति संदेहे पूर्वच कार्यकारणाऽनन्यत्ववद् घटाकाशकल्पजीवानामपेि महाक्राशेपमन्न ह्मात्मैक्रय"मुक्त तस्य हिताकरणाद्यनुपपतिभिराक्षेपात्सङ्गति: । नन से ऽन्वेष्टव्य इत्यादिभेदनिर्देशात् कथं पूर्वपक्षस्तचाह यद्यपीति । यदि भेदा भेदावेकच विरुद्वा तहह्मभेद एव भेदेन बाध्यतामत्त आह न च भेद इति ॥ इत्युक्तम् अनन्तराधिकरणइत्यर्थः । ननु स्वाभाविकं ब्रह्मणैकत्वं जीवा अविद्येपिहिताः स्वेषां न जानन्तीति हिते ऽप्यत्तिभ्रमादकरणमु पपन्नमत प्राह तेनेति । तदभिमान इति । पश्यतीत्यन्वयः । यद्यपि परमात्मने। दर्शनक्रियाश्रयत्वमनुपपनं तथापि पुरुष: स्वप्रकाश एव तत्तद्वि शेषेणेएरक्तस्तं तं यथावस्थितं भासयतीति अत: पश्यतीति निश्यिते| ।

३६७ । ९
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्विषा ॥२४ ॥

ब्रह्म नेपादानमसहायत्वात्संमत्वदिति न्यायेन समन्वयस्य विरो धसंदेहे पूर्वापाधिकजीवब्रह्मभेदाटिलाकरणादिदेोषः परिहृत इह तूपा थितेो ऽपि विभक्तमधिष्ठाचादि नास्तीति पूर्वपदतमाह ब्रह्म खल्वित्या दिना । एकमित्युपादानभेदवारणम् । अद्वितीययेत् िसहकारिनिषेध । एकत्वप्रयुक्त टूषणमाह न होकरूपादिति । कारणवैजात्य हि कार्यवैजा इत्याह न चाक्रमादितेि । समर्थमपि सहकार्यपेक्षतं सत् क्रमेण कुर्यादित्याश ङ्कामपनयन्नद्वितीयत्वप्रयुक्तामनुपपत्तिमाह अद्वितीयतया चेति* । भाष्य- ) । १६


ब्रच्छमेकामिति १ पुः पाः । + स्त्रे षामिति नास्ति २-३ t. । स्वरूयप्रकाश एधेति २-३ पु- या 5 यथास्यितमिति २. पु. पाः । | अत्र सप्तमम् इतरव्यपदेशाधिकरणं पूर्णम् । तत्र भूत्राणि ३-दूतरव्यपदेशाद्वि साझरणादिषप्रसक्तिः २१ अधिकं तु भेदनिर्देशात् २२ अश्माद्विवच्च तदनु । पाठान्तरम् । • • द्विसोय्सया चेति मुः भः पुः आपाठः।।