पृष्ठम्:वेदान्तकल्पतरुः.pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५५
जगतः प्रधानोपादानकत्वनिरासग्रन्थः ।

ट्टिरनूदिता साक्षादद्यश्चेतन: से ऽसङ्गत्वादप्रवर्तक इत्यर्थः । तवेति । तवापीत्यर्थः । रुणादीनां संनिधिमाचेणेन्द्रियप्रवर्त्त क्रत्वे चेतनाधिष्ठिताद चेतनात्कार्यरचनेति नियमभङ्गमाशङ्क परसिट्टमुदाहृतमित्ति परिहरति सांख्यानां हीति । अर्थाकारेणेति । अर्थविषयज्ञानाक्रारेणेत्यर्थः । उक्त हि शब्दादिषु पञ्चानामालेाचनमाचमिष्यते वृत्तिरिति ।

यदि पयोम्बुनोः सपक्षत्वमपि कथं तर्हि साध्यपक्षनिक्षिप्तत्वादिति भाष्यमत्त आह साध्यपत्तेत्युपलक्षणमिति । प्रधानस्य सहकार्यभावासिद्धेः ३८५ । सूचभाध्याऽयेगमाशङ्कवाह यद्यपीति । सर्गस्य निर्माणे कर्मवासना न प्रभवतीति चेत्क् तर्हि तासामुपयेगस्तचाह प्रधानमेवेति । निमित्तं धर्मादिप्रकृतीनां मूलप्रकृतेर्महदादिप्रकृतिविकृत्तीनां चाप्रयेाजकं स्वकार्ये सर्ग किं तु वरणस्य प्रति बन्धकस्य भेदेो भङ्गस्ता निमित्ताढ़वति तेचिक्रवद् यथा हि चक्रारी केदारा दपां पूर्णात्केदारान्तरं ( समं निम्नं वा पिप्रावयिपुरपेा न पाणिना ऽपक्रति किं तु वरणं तासां भिनत्ति भित्रे तस्मिन्स्वयमेवापः केदारान्तरं : प्राव यन्ति तद्वदिति पातञ्जलसूचार्थः । तह पनौते प्रतिबन्धे स्टजतु प्रथानमत आह ततश्चेति । सटातनाट्पनायकात्सटापनौत: प्रतिबन्ध इति सटेव सगे: स्यादित्ययें: । ईश्वरस्य तु सवेज्ञत्वात्प्राणिक्रमेपरिपाकावसराभिज्ञस्य लीलादिना कदा चित् स्रष्टत्वं न सर्वदेत्याह ईश्वरस्य त्विति । यदृच्छ येति । यथा ऽस्मदादेस्तृणच्छेदाटै । नियत्तनिमित्ताऽनपेक्षा प्रवृत्तिरेवमित्यर्थ । वहन्यादीति । पित्तधातुरादिशब्दार्थ ।

कीदृशे ऽनाधेयातिशयस्य भेग इत्यादिभाष्यं व्याचष्ट न केवल- ३८9 । ३ मिति । सिद्धान्ते ऽप्यतात्विक्रभागाभ्युपगमाद् अवास्तवस्य न निषेथ उभयायैताभ्यपगमे ऽपि भेाक्तव्यानां प्रधानमाचाणाम प्रानन्त्या दानमादप्रसङ्ग एवात् भाष्य तदनुययनांमवापवगायमाप प्रथानप्रवृत्ता सत्यां क्रमेण भेगमेदवोपपत्तेः । येराग्गैश्वर्याच्चानन्तविकाराणां युगपदुपभेागसंभ वादित्याशङ्का न तावदपवर्ग इति । किं नि:शेषविकारान् भाजयितुं


नित्रं धेति नास्ति ३ पु पय धूति ३ पु ( ) एतन्मध्यगे ग्रन्थस्त्रुटितः = पु । $ न वा तदयत्र बूति २-३ पुः पा