पृष्ठम्:वेदान्तकल्पतरुः.pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.१
 

३८७ । १३ प्रधानं प्रवर्तते' उत्त कियत्ता ऽपि । नान्त्य }इत्याह भेागस्य चेति । श्राद्ये निषेधभाष्यमुपपादयति निःशेषेति । यद्यपि सकृच्छब्दाद्युपलम्भाद् भाग: समाप्रस्तथापि न पुनरप्रवृत्ति: । तत्त्वज्ञानमन्तरेण मातासेि द्वेरर्वाक्च मादाद्भोगस्यावश्यकत्वादिति शङ्कते कृतभेागमपीति । सत्त्वं बुद्धिः । क्रियासमभिहारे ऽभ्यास: । अयवग: किं शब्दादद्यनुपल ब्धिर्बुद्धिदैतेचज्ञभेट्ख्यातिर्वा यदद्याद्यस्तचाह हन्तेति । न द्वितीय इत्याह्न न चास्या इति । उभयार्थमिति । भागमेदवार्थमित्यर्थः । शक्तिशक्तिमतेः रभेदात्युरुषेो दृक्छक्ति: । दृञ्शक्यनुच्छेदवदिति इदानीं भाष्यपाठे। दृश्यते । निबन्धे तु सर्गशक्तयनुच्छेदवदिति पाठं दृष्टा व्याचष्ट सर्गेति । दृक्शक्तिः किं सर्वप्रधानकार्यविषया एकदेशविषया वा । आद्य द्वेषमाह यथा हीति । यथैकेन पुंसा स्वविक्रारदर्शनेन कृतार्थापि सर्गशक्ति: पुरुषान्तरं प्रति दर्शयितुमनुच्छे दादनुच्छेदेन प्रवर्तते ण्वं दृक्शक्तिरपि सकृद्रश्यदर्शनेन चरितार्थापि तं पुरुषं प्रति सर्वप्रथानविकाराणामर्थवत्वाय सर्वान्द्रष्टमनुच्छेदेन प्रवर्ततइत्य र्थः । द्वितीयं प्रत्याह सकृदृश्येति । एकपदे एकपदन्यासावच्छिन्नवणे ।

८८ । १७ अर्थाभावसूचेत्तं टूषणमनुजानाति मा भूदिति । शतयथैवत्वं दृक्श क्तिसर्गशतयथैवत्वम्। शङ्गेत्यच ग्रन्यच्छेदः । प्रधानावस्यानाशे ऽपेि अवस्थावत्तां गुणानामनाशात्स्वरूपप्रणाशभयादिति भाष्यायेगमाशङ्क विकल्पमुखेन व्याच यदि प्रधानावस्थेति । भाष्ये ऽनपेक्षतस्वरुपाणामिति । इतरेतरमनपेक्ष माणानां गुणप्रधानत्वहीनानामित्यर्थः । ननु प्राचीनवैषम्यपरिणामसंस्कार एव पुनरवैषम्यहेतुरस्तु किं बाह्यत्वेभविा तचाह यत्साम्यावस्थयेतेि । प्रल यसमये यत्साम्याकारेण सुचिरं परिणतं तत्संस्कारप्राचुर्यात्पुनरपि साम्याका रेण परिणमते तद् द्वये: संस्कारये: समत्वे ऽपि प्राचीनवैषम्यसंस्कारस्य। भिनवसाम्यसंस्कारेण व्यवधानात्साम्यपरिणाम एव युक्त इत्यर्थः । विलक्षण श्चासै। कायै जनयितुं प्रत्ययते आगच्छत्तीति तथेक्तिः । एकादशेन्द्रियाणां कथं ३८९ । २१ सयत्वमित्याशङ्क बुद्धीन्द्रियाणि त्वगिन्द्रिये ऽन्तर्भावयति त्वङ्मात्रमेवेति । अनेकरूपादिग्रहणसमयै यत् त्वङ्माचं तदेव बुद्धीन्द्रियं तचैकमित्यर्थ ।


प्रवृत्तमिति २ - पा• । + नाटा इति १ पु• । श्रनुच्छेदादिति नास्ति २ पुः । $ साम्यावस्थाकारेणेति १ पुः पा