पृष्ठम्:वेदान्तकल्पतरुः.pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.२
 

न च वाच्यं कुम्भभङ्गसमनन्तरमवस्थितसंयेगसचिवा: परमाणवः कपाल कणादीनारभन्ते सति तु कुम्भे तेन प्रतिबन्धात्सन्ता ऽपि संयेगा नारभन्त इति । यत्तः कपालादीनामेव सहसारम्भे संस्थानानुपलम्भ: स्याद् इणु कादीन्यारभ्य तदारम्भे मूर्त्तानां समानदेशत्वायेगे। इणुकादिप्रक्रमेण तदा रम्भे कुम्भारम्भे ऽपि तया भवत्विति वृथा शुष्कवर्णन**मिति । ननु छ्गु कैरपि यदि बहुभि: कार्यमारभ्यते तर्हि घटादये। ऽप्यारभ्यन्तां तथा चान्त रालिककार्यानुपलम्भप्रसङ्गः । अय तैस्त्रसरेणुरेवारभ्यते तर्हि यरमाणुभिरपि स गवारभ्यत्तां मुधा ह्यणुकं विशेषे वा वाच्य: । उच्यते । किं सर्वच पर माणूनामारम्भक्रत्वमुत छ चिट् इणुकादिप्रक्रमेोपि । नादद्य: । यतेता ऽस्ति तावलेनाष्टमूलावयवपरमाणुसंख्यापेक्षया लेाष्टावयवलपरमाणूनां संख्यापकर्ष: । अन्यथा लेनाष्टतदवयवयेर्गुरुत्वादिसाम्यप्रसङ्गात् । एवं तदपेक्षया तदवयवत्तद वयवानामूलावयवपरमाणुसख्यापकतया ट्रष्टव्यः । न चायं निरवधिरेकत्वात्परं न्यूनसंख्याऽसंभवात् । न च चित्वमारम्भकसंख्यावधि: । तत्तः परमप्येक त्वद्वित्वभावात् । न चक्रत्वमेकस्य संयेगानुपपत्तावसमवायिकारणविधुरस्य। नारम्भकत्वात् । तस्मात्सजातीयसंयुक्तपरमाणुगतद्वित्वमारम्भकसंख्यापक षावधिरिति सिद्धं इाणुकम् । तया च न सर्वच परमाणुभिस्त्र्यगुकारम्भः । नापि द्वितीय: । सिटुं हि परमाणेास्त्र्यणुककारणं ह्यणुकं प्रति कारणत्वम् । तया च न तस्य वापि यशुककारणत्वसंभवः । कारणजातोस्य कार्यजातीयं प्रति अनारम्भकत्वात् । न ह्यणुजातीय: तन्तुः कायै पटजात्तीयमारभत्तज्ञति । ऽस्मदादीनामपेक्षाबुट्टभावमाशङ्गेश्वरबुद्धिमित्युक्तम् ।

३९४ । २० तदपि हीति । परिमाणस्य सजातीयपरिमाणारम्भकत्वनियमादि त्यर्थः । कारणबहुत्वेति । समपरिमाणदृढसंयेगवतन्त्वारब्थपटयेोर्मध्ये यदन्यतरस्मिन् महत्वमुद्रिक्तं तस्य कारणबहुत्वाटुत्यति: । समसंख्यदृढसं येोगवतन्त्वारब्धयेास्तु कारणमहत्वात् समपरिमाणसमसंख्यतन्त्वारब्धये। पुन: रणप्राचुर्यादित्यर्थः । यथा तूलपिण्डानां प्रचयस्तया ह्यणुकयेर्नास्ती


शुष्कचर्वणमिति २-३ पुः पाः ।