पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६५
परमाणुजगदकारणत्वाधिकरणाम् ।

विरुद्धधर्माध्यासरूप: विरोधाय च त्वया जलाञ्जलिर्दत्त इत्यर्थः । प्रदे शंकल्पनया ऽपि कल्प्य इति परेणाप्यङ्गीकार्यमित्यर्थः । नन्वभिघाताद्य इति । प्राक् प्रलयादभिघातादीनां हेतुत्वसंभवादित्यर्थः । सर्वस्मिन्नणाव पर्यायेणाभिघातादयेा न संभवन्तीत्यच हेतुमाह नियमेति । सत्यपि पृयिव्यादैो शरीरादिलयादेव दु:खच्छेदसिद्धेरप्रयेजकस्तस्मिन् पृथिव्यादि लय इत्याह तथापीति । भवन्मते तावन्न समवाय: संबन्धिभ्यां कल्पित तादात्म्यवानु । तया च स्वतन्त्रे संबद्धः सन् संबन्थिने न घठयितुम

समवायस्तन्तुपटाभ्यां संबद्ध: तनियामक्रत्वात्कारणवदित्यचासंब न्धत्वमुपाधिमाशङ्कते श्रथासाविति । अनवस्थया पते साध्याभाव- ४०० । ३ निश्चयात्पक्षे तस्याप्यपाधित्ता ( संबन्धिनेार्न घटयित्मतीत्यर्थ :)* । परस्परं स्वस्य च ताभ्यां संबन्धनमविश्लिष्टत्वापादनं परमार्थे: स्वभावे यस्य स तया तत्वादित्यर्थः । स्वस्य संबन्धिभ्यां संबन्धनात्सत्वं नित्यपरतन्त्रत्वादित्याह नासाविति । संबन्धिने: संबन्थानात्मत्वे हेत्त माह न च तस्मिन्निति । स्वसत्तायां संबन्धिनेनारसंबन्धाभावान्न समवायस्य तत्संबन्धने स्वातिरिक्तसंबन्धात्रेत्यर्थः । समवाय : समवायिनेरिति यत्तत्स्वभावादिति येrजना । किमसंबन्थत्वमुपाधि: असमवायत्वं वा नाद्य: संयेगे साध्याव्याप्रेरित्याह संयेगेो ऽपीति । समवायेन तुल्य न्यायत्वात्संयेगेो ऽप्यसंबन्ध: प्रसज्येत न चैवं त्वयेच्यते ऽत्तः साध्या व्याििरत्यर्थः । पच्तद्वये ऽपि पदेतत्रत्वं च य : संबन्ध: समवाये घा संबन्धाऽनपेक्षत इत्युपाधिव्यतिरेके दृष्टान्ताभावात् । न चानवस्यया पद साध्याभावनिश्चयाददेोष: । तया सति समवायस्य लेपात् । न चवव सम वायस्य संबन्धायेदवानुमानमाग्रयासिट्टम् । परसिद्धमाश्रित्य परेषामनि पृपादनादिति । अगुणत्वे सत्यसंबन्थत्वं संबन्धापेक्षायामुपाधिस्तथा च न साध्याव्याििरत्याशङ्कते यद्युच्येतेति । संयेागस्य गुणत्वमसिटुमिति 29 । १२ साध्याव्यास्तिदवस्येत्याह यद्यसमवायइति । संबन्धान्तरसापेक्षते ऽपि


( ) एतन्मध्यगेो ग्रन्थे नास्ति ३-५ पु + स तयेति नास्ति ५ पुः ।