पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.३
 

संयेोगे नास्त्यगुणत्वे सत्यसंबन्धत्वमस्मन्मते ऽस्यागुणत्वात्संबन्धत्वाच अत: साध्याव्याििरत्यर्थः । ननूभयसिट्टस्यले साध्याव्यान्॥िथमते च संयेगस्यागुणत्वमसिद्धमित्याशङ्काह परमार्थतस्त्विति । अयं परिहार इति ४०० । १७ शेष । द्रव्याश्रयीत्युक्तमिति । न च द्रव्यासमवेतेा गुणेो भवतीति ग्रन्थइत्यर्थः । अयं भाव: अगुणत्वे सत्यसंबन्धत्वमित्युपाथेवर्यतिरेक एवं वाचय: । समवाय: संबन्धाऽनपेक्ष: अगुणत्वे सति संबन्धत्वादिति । अच तावद् दृष्टान्ताभावादनध्यवसितत्वम् । न च व्यतिरेकिंत्वम् । अभावे साध्यवत्यपि हेत्तारवृत्तेः । विशेषणवैयथ्यै व । संयेोगस्य प्रागुक्तरीत्या स्वाभा विकद्रव्याश्रितत्वप्रयुक्तरगुणत्वोपपत्तौ अव्यवच्छेदद्यत्वादिति । समवाय: सम वेत्त: संबन्धत्वात्संयेगवदित्यप्यनुमानं द्रष्टव्यम् । संयेोगे संबन्धत्वे सति संबन्धापेक्षतत्वे कार्यत्वमुपार्थिः । जात्यादे साध्याव्याप्तिवारणाय संबन्थत्वे सर्तीति साध्यविशेषणम् । तथा च कार्यत्वं समवायाइयावर्तमानं स्वव्यापां संबन्धत्वे सति संबन्धापेक्षतां वारयेत्संबन्धत्वं च समवाये उभयवादिसि टुम् । अत्ता ऽर्थात्संबन्धापेक्षाव्यावृत्तिसिद्धिरित्याशङ्कह न च कायेत्या दिति । आत्माकाशसंयेगे साध्याव्याप्रिमाह अजसंयेोगस्येति । अजसं येगश्च साधयिष्यते । संबन्धत्वेन हेतुना संयेागवत्समवायस्यापि कायेत्वं साधयन्साधनव्याप्मिाह अपि चेति । ये तु समवायस्य कार्यत्वं स्वीकृ त्येव समवायिकारणानयेच्तत्वेन समवायान्तराषेदतां न मन्यन्ते प्राभाकरास्ता न्प्रति प्रतिबन्दद्या समवायान्तरापेक्षामुपपादयति तथा चेति । संयेगप्रति बन्दीमुपसंहरति तस्मादिति । ननु संयेगस्यापि संयेोगिभ्यामसंबन्ध एव भवतु तथा च कुतः प्रतिबन्दौति कश्चिच्छङ्कते ययुच्येतेति । दूषय ति तत्किमिति । संयेग्नेिरिति सप्रमी ।

यदि परमाणून्यदवीकृत्य रुपादिमत्वेन सावयवत्वमनित्यत्वं च साध्यते ४०१ । १० तहाश्रयासिट्टिरित्याशङ्कयाह यत्किलेति । मूलकारणमुभयसंमतं पक्तस्तदद्यदि रुपादिमत्तर्हि सावयवत्वाद्यापाद्यमिति नाश्रयासिटुिरित्यर्थः । नन्वेवमपि यक्षधर्मत्वासिद्धिः स्यात् सिद्धान्त मूलकारणस्य रुपादिमन्वानभ्युपगमादत्त श्राह केति । यदि पर्वते ऽनग्निमत्वम् अभ्युपगम्यते तहधूमवत्वं स्यादित्या दावामित्तस्येवाभ्युपगममाचेणापादकत्वदशेनादिति भावः । प्रसङ्गप्यापादद्यापा