पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६७
परमाणूनां जगत्कारणत्वनिरासग्रन्थः।

दकयेष्यै:ि प्रमिता वक्तव्या । यदनग्निमत्तदधूमवदिति व्यापे: प्रमित्तत्वात् दिदमुक्त नियतेति । ननु व्याप्यारोपाइपकारोपस्तर्क:* कथमनेन वस्तुसि- ४०१ । ३० टुिरत श्राह तदनेनेति । तदिति । तचेत्यर्थः । विमत्तं सेोपादानं भावव्झायें त्वात्संमत्तवदिति सामान्यत: प्रवृत्तानुमानमेत्तत्त्तकेंपहितं नित्यव्यापक्षत्र ह्यविषयं क्रियतइत्यर्थः । जगटुपादानं न स्पशेवट् न चाणु नित्यत्वाद् अत्यन्ताभाववादात् अनुमानपयवसानम् । सत्याप स्यशादमत्व मूलकार णस्य नित्यत्वमनुमानात्सिध्यतीत्यर्थात्सत्प्रतियतत्तामाशङ्क दूषयतीत्याह परमाणुनित्यत्वेति । कारणाभावादेव नित्यत्वसिद्धेः कारणायहणेक्तिव्यथे त्याह श्रपि चेति । परमाणुर्नित्य: अवयवविनाशावयवविभागरहित्त्वादा त्मवदित्येतत्सखादिभिर्न सव्यभिचारं द्रव्यत्वे सत्तीति विणेषणादित्याह न च सुखादिभिरिति । नन स्थिते धृते काठिन्यनाशे भाष्ये उदाहृत: उत् घृत्स्यापि । नादः द्रव्यलयस्योदाहरणम । अन्त्ये तु अवयवविभागपर्वक त्वात्तचाप घृत्न्नाशस्य साध्यसमत्वमात्त ! त्च साध्यसमत्वमुपार पारहर ष्यति । काठिन्यं तावद् घृत्तस्यावस्था न च दान्तिकेनासंगति: पटादीना मपि तन्त्वादद्यत्रस्याविशेषत्वेन तत्वान्तरत्वाभावाद् इत्याह द्रव्यस्वरूपा परिज्ञानादितेि । अधस्तादारम्भणाधिकरणेt । ननु विशेषावस्यापि संयेग पूर्वति नेत्याह तच्चेति । एकं ह्यनुगतट्रव्यं कारणभूतं सामान्यं न तस्य संयेाग इन्यर्थः । कारणास्य सामान्यात्मत्वमुपपादयति मृऋति । कारण स्यैव कार्यरुपसंस्थानात्मकत्वमाह न चैतइति । शकलम् इत्यारभ्य रुच कावान्तरो विकार उक्तः । ननु किमनुगतद्रव्यकल्पनया व्यावृत्ताः कपाल शकलादय एव घटरुचकादीनारप्यन्ते इत्यत आह तत्र तत्रेति । सत्यपि ४०3 । १. जनकत्वाविशेषे कुम्भकरहेमकारादयेा न कुम्भस्चकाटौनाम् उपादानम् । न हि ते तांस्तादात्म्येनेापादाना दृश्यन्ते मृत्कनके तूपादानमिति व्यवस्था तादात्म्यकारिता समवायस्य प्रागु निरस्तत्वात्तादात्म्यं चानुवृत्त येोरेव महीहेन्द्रोधेयेटरुचकादिष्वनुभूयते नेतरेतरव्यावृत्तानामित्यनुगत्तद्रव्य मेवापादानमित्यर्थः । ननु सत्युपादाने ऽनुवृत्तिव्यावृत्तिचिन्ता तदेव नेति


प्राप्त नेति नास्ति ३ पु