पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.३
 

४०३ । १७ बैोद्धमतमाशङ्काह न च विनश्यन्तमिति । प्रतीत्य प्राप्य । एवं यदा त्वपा स्तविशेषं सामान्यात्मकं कारणां विशेषवदवस्यान्तरमापद्यमानम् आरम्भक मभ्युपगम्यत्तइति भाष्यमुपपादितमिदानां तु तदा घृत्काठिन्यविलयनवदि त्यादिभाष्यं कृतेोपेट्द्यातं व्याचष्ट एवं व्यवस्थिते इति । यतु घृतस्या पिं नाशाभ्युपगमे ऽवयवविभागस्य सद्भावात्साथ्यसमत्वमिति तच घृत्तनाशे। नेपेयते काठिन्यसंस्थाननाशस्तु न च तच विद्यमाने ऽप्यवयवविभाग प्रयेाजक: परमाणुगतकाठिन्यनाशे द्रवत्वोदये च तदभावादित्याह न च तत्रेति । यथा कार्यटट्रवत्वात्परमाणावत्वकल्पना शवं काठिन्यमपि कल्यं न चेन्नेत्रदपि । न केवलं परमाणुट्टष्टान्ते अवयवविभागाद्यभाव उपजीव्य किं तु कार्यकारणभेदाभावा ऽपीत्याह न च काठिन्यद्रवत्वे इति ।

परमाणुषु गुणेपचयाऽपचयाभ्याम् उपचिताऽपचित्तावयवत्वप्रसञ्जनम युक्तमन्यत्वाङ्गणानां द्रव्यस्य निरवयवत्वाविघातादित्याशङ्क गुणसमुदायत्वं परमाणूनां वतुं कार्यस्य गुणसमुदायत्वं तदृद्धिहासाभ्यां च स्याल्यसैादम्ये ४०४ । १८ दर्शयति अनुभूयते हीत्यादिना । येनामिलित्ता गुणास्तेन कारणेन स्थला: सन्तस्ते विशेषा व्यावृत्तव्यवहारवन्तस्ते च सात्विक्रत्वादिना शान्त तदियेगिन इत्यर्थः । परस्परेति । परस्परे गन्धादीनामनुप्रवेशाद् ट्रव्य संज्ञां लब्ध्वा रसादय: पृथिवी भूत्वा गन्धं धारयन्ति ख्याट्य आये। भूत्वा रसं धारयन्ति स्पर्शादयस्तेजेा भूत्वा रूपं धारयन्ति शब्दस्यर्शसमुदायश्च वायुभूत्वास्यशै धारयतीत्यर्थः । उपचित्तगुणानां मूत्र्युपचयादिति भाष्यो पादानमुपचयमाचेण न संघात्तात्मकमूत्र्याधिक्यमत्ता व्याख्या संहन्यमा नानामिति । संघातेति मूर्त्तशब्दव्याख्या ! यस्तु ब्रूते इति । आगमम नादृत्येत्यर्थे । गुणसङ्घातापचयापादने इष्टपरतामाशङ्कह द्रव्यस्वरूपे ति । परमाणुषु गुणेपचयान्मूत्र्युपचये साध्ये कार्येषु तटुपचयान्मूत्र्यु पचयप्रदर्शनं न तावट्टष्टान्तत्वेन साध्यसमत्वाद् नापि हेतुत्वेन व्यथि करणत्वादित्याशङ्काह न तावदिति । दृष्टान्तोक्तिस्तावदियम् । तच ४०६ । ४ साध्यसमतां परिहरति कार्य चेति । भावे चापलब्धेरित्यच चेाक्तरीत्ये