पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६९
इस्वपरिमण्डलाभ्यामिति सूचस्य गुणिपरत्वेोपपादनग्रन्थः

त्यर्थः । सैागतमते सङ्कता ऽनधिष्ठातृकः सिद्धान्ते त्वीश्वराधीनः । उपा दानं च गन्धादीनामस्त्यव्याकृतमिति भेदः ।

उत्सूत्रमिति । उत्सूचववाक्यमित्यर्थः । साचचशब्टव्याख्यानत्वात् ४०६ । १४ षट्यदार्थ टूषणस्य भाष्ये ट्रव्याधीनत्वं द्रव्यार्थीननिस्रयणत्वमिति न तु तटु त्याद्यत्वम् केषां चिट्रणानां सामान्यादीनां च तदभावाद् द्रव्यार्थीनत्वमुपपा दयति न हि यथेति । पूर्वं स्वमते स्थित्वा द्रव्यस्य गुणसङ्घातमाचत्वमुक्त मिदानीं वैशेषिकदृष्टया द्रव्यं किं चिदभ्युपेत्य द्रव्यसामानाधिकरण्यप्रतीत्या गुणादेर्द्धव्यमाचत्वमुच्यत्पइति न पूर्वापरविरोधः । ननु न तादात्म्येन द्रव्या थीननिरुपणत्वं किं तु त्दुत्पत्येत्याशङ्काह वहन्याद्यधीनेति । ननु ताटा त्म्येन प्रतीयमानत्वम् अभेटहेतुरित्युत्ते कथं भाष्ये ऽग्निष्ट्रमयेाव्येभिचारशङ्क ऽत् आह द्रव्यकार्यत्वमात्रमिति । शङ्कतइति । शुक्रत्वं धटवृत्ति* शैौन्नय वृत्तित्वात्सत्यवदित्यनुमानमभिप्रेत्य तदनुकूलत्वेन सामानाधिकरण्यप्रतीति रुक्ता तस्या अन्ययासिद्धिं शङ्कतइत्यर्थः । अयुत्तसिटुत्वसंबन्धपि भेदे सति न सामानाधिकरण्यमुपपद्यतइत्याशङ्काऽयुत्तसिट्टत्वं निर्वेक्ति यत्र हीोत् ि। आका रिणी स्वतन्त्र स्वतन्त्रवस्तुनेारसामानाधिकरण्यं न स्वतन्त्रपरतन्त्रयेट्रेव्यत न्त्राश्च गुणादय इति भेदे ऽपि सामानाधिकरण्यमित्यर्थः । द्रव्याकारतया २६६ भवेदियमयुतसिद्धिः सामानाधिकरण्योपपादिका एबैव तु न भेदे घटते न हिं भिन्नानां विन्ध्यहिमवदादीनां धर्मधर्मिभाव उपलभ्यते । अष्ट भिन्नानाम प्यपृथग्देशत्वादिभि: प्रकारैर्धर्मधर्मिभाव उच्येत तर्हि तान् विकल्प्य दूषय तीत्याह तामिमामिति । तदर्थविकल्पो ऽपि तद्विकल्य इति तामित्यु क्तम् । एकदेशत्वमपृथ्यग्देशत्वं भाष्यटूषितं स्वयं तु प्रकारान्तरेणाऽपृथग्देश त्वभाशङ्कते तच तावत्प्रतियेोगिभूतं पृथग्देशत्वमाह यदि तु संयेोगि. ४०9 । १८ नेोरिति । घकण्डबटदरे हि संयेगिनी ताभ्यामन्य: स्वस्वावयव एव तये र्देश इति । ननु परमाण्वोराकाशंपरमाणवेाश्च संयेोगे कथं संबन्धिभ्याम न्यदेशत्वं युत्तसिद्धिस्तेषामनाग्रित्वादत्त आह नित्ययेास्त्विति । अवि


द्रव्यश्त्तीति ३ पु. या + एकटेशत्वस्त्ररूपत्वमिति १ पुः पा• ।