पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०१
कायकारणयोरभेदोपपादनम् ।

एतेनेत्येतद्विवृणेत्ति मा भूदिति । एवंभूतयुत्तसिद्धिव्यस्यापना हि कार्यका- ४०९ । १९ रणयेा: संबन्धस्य संयेगत्वव्यावृत्त्यर्था तव च कार्यस्य नित्यपारतन्त्र्येणाप्रा यभावें ऽपि तत्प्रा:ि संयेऽगत्वाभावे ऽसिटुस्ततश्च युत्तसिद्धिलावणे संयेग एट कार्यकारणसंबन्धाव्यवच्छेदकत्वाद व्थमित्यर्थः । अथ कार्यकारणसं बन्धाहावृत्त्वेनेोभयवादिसंमतधर्माणां वाचकेन पदवृन्देन युतं लक्षणान्तरं ट्येरन्यतरस्य वा पृथग्गतिमत्वमित्याद्यभिधीयेत तचाह तत्रेति । अस्या प्राः कार्यकारणसंबन्धस्यासंयागत्वसिडौ तावृत्तिसमर्थसंयेगपदवद्युतसि टुिलचवणस्य सिद्धिस्तत्सिडौ च तल्लत्तियुतसिद्धिराहित्येन कार्यकारणसंब न्थस्यासंयागत्वसिद्धिरितोत्रेतराग्रयम् । तहन्यैवास्तु नेत्याह न चान्ये ति । अन्यासम्भवे। ऽसिद्ध इति शङ्कते यद्युच्येतेति । प्रापूिर्विका प्राि रन्यत्तरकर्मजा प्रारुिभयक्रर्मजा प्राििरति चीणि लक्षणानि । एतानि च कायै कारणसंबन्धस्य न संभवन्तीति नेतरेतराश्रयमित्यर्थः । वैशेष्कैिर्हि त्न्तुभ्य च न कर्मजस्तत्तः प्राक् पटसत्ताक्षणे पटे कर्माभावादत्तश्च यथेयात्तलक्षणं तचाव्यापकं स्यादित्याह संयेोगज इति । तर्हप्रापूिर्विका प्राििरत्येताव लचणमस्तु तथा च नाव्या:ि । नापीतरेतराश्रयत्वं संये गपटानुपादाना दिति तचाह न चाप्राप्तीति । अतिव्या च लक्षणस्याह कार्यस्य चेति । असति पारिं प्राप्यनुपपत्तेः कार्यसत्तोन्नरवणे प्राििरति क्षणमाचमप्रारिस्ती त्यर्थः । ननु निरवयवसावयवये: समवायसंभवात् कथं श्लेषानुपपनिरत प्राह संग्रह इति । एकाकर्षणे इतराकर्षणं हि सावयवानामङ्करत्रुशाखा दीनां दृश्यतइत्यर्थः । न हि तत्र पिण्डावयवेति । यथा संवेष्टनेन पिंगडी ४१२ । १२


कृते यटे प्रसारणसमये तदवयवसंयेगा न नश्यन्ति किं त्ववस्यित्तसंयेगा श्रत्र तृतीयं परमाणुजगद्धकारणास्राधिकरणं पूर्णम् । तत्र सूत्राणि ६-उभयया ऽपि भावात् १४ रूपाद्विमत्वाच्च विपर्यये दर्शनातू १५ उभयया च दापात् १६ अपरि