पृष्ठम्:वेदान्तकल्पतरुः.pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७५
षड्धातुसमषायाद्वीजहेतेोरङ्करस्येोत्पत्तिः ।

अत एवेकसंज्ञा एकैकस्मिन्धाते नित्यसंज्ञा सत्वसंज्ञा प्राणिसंज्ञा वृष्टिहाससं ज्ञेत्यर्थः । वस्तुविषयेति । नाऽऽलयत्वादिविशेथे। ऽयेच्यो ऽपि तु सामा न्यन्न वस्तुविषयत्यथः । नामरूप व्याचष्ट विज्ञानादिति । विज्ञानाटेतेार. ४२० । ४ भिनिर्वर्ततइति संबन्थ: । चत्वारः पृथिव्यादये उपादानकारणस्कन्धा: प्रभेदा स्तन्नामेत्युच्यते । विधेयायेच्चयैकवचनंनामाश्रयत्वाचनामत्वम् । तानि चापादा नानि उपादाय कारणत्वेन विकृत्य रूपं सितादिरूपवच्छरीरमभिनिर्वर्तते निष्प द्यते इत्यर्थः । ननु नामरुपयेद्वैित्वात्कथमेकवचनमत्त आह तदैकध्य मिति । राकथेत्यर्थः । एकाद्वे ध्यमुञ्जन्यतरस्यामित्येकशब्दात्यरस्य धाप्र त्ययस्य ध्यमुञ्जादेशे रूपम् ऐकथ्यमिति । कार्यकारणे णीकृत्येक्यनिर्देश इत्यर्थः । जातेरुपरि वच्यमाणत्वादिह गर्भाभ्यन्तरे देहाभिधानमित्याह शरीरस्यैवेति । षडायतनं व्याचष्ट नामरूपसंमिश्रितानीति । षट् पृथिव्यादिध्यात्तव आयतनानि यस्य कारणवृन्दस्य तत्तथा । उपाकेश मदमानादयस्ते उपाया टु:खादीनां ते च भाष्यगतैवंजात्तीयकशब्दनिर्दश्या इत्यर्थः । उत्पादाऽनुत्पादाभ्यां हेतुहेतुमद्भावे समर्थिते तावन्माचानुवादे ऽयं दृश्यते ऽनुत्पसिमाचनिमित्तत्वादिति । तत्पश्वासंगतिमाशङ्काह अय मभिसंधिरिति । अङ्गीकृत्य हेतूपनिबन्धनस्य चेतनाऽनपेक्षां प्रत्यये। पनिबन्धनस्य सा वायेतइत्यर्थे । चेतनमन्यमनपेक्य स्कन्धानामणानां चेतरेत्तरप्रत्ययत्वाटतरेतरमिलित्तत्वात्कायैसिद्धिरिति चेन्न अचेतनानां कार्योत्पत्निमाचे निमित्तत्वात्संचाते त्वस्ति चेतनापेक्षेति सचाथै : । हेतू पनिबन्धस्तु स्वरूपत्त शव परेषां न संभवतीत्युत्तरसूचण्वेोत्तरोत्यादे च पूर्वनिरोथा|दित्यच वक्ष्यत्तइति । ननु मिलितेभ्य: पृथिवीधात्वादिभ्यश्चे तनमन्तरेणैवाङ्करोत्पत्तिरुक्ता तद्वद्वेहेोत्यादेो ऽपि किं न स्यादत्त आह बीजादिति । तचापीश्वरो ऽस्ति संहन्तेत्यर्थः । न च सर्वच हेतुत्वे ४२१ । ५ केवलव्यतिरेकापेक्षा । तथा सत्यादज्ञानस्य ज्ञानान्तरजन्यत्वं संलग्नज्ञान दृष्टं तेन भवनैिनुमीयेत । शुक्रादिपरिणाममाचजन्यत्वसंभवादिति संह


सत्यसंज्ञेति नास्ति न पुः ।

  • श्रभ्यन्तरद्वेति २-३ पु. या

| व्यासमू* प्र• २ पा २ ऋ* २" । + ' ज्ञानादिति १ पुः पा• । त्विति नास्ति २ पुः ।