पृष्ठम्:वेदान्तकल्पतरुः.pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४
 

तानां हेतुत्वे संहृन्त्रा भाव्यमित्युक्तं त्व संघात्तस्याप्रयेञ्जकत्वं त्तश्च न ४२१ । ८ संहृन्तुरनुमानमिति शङ्कते स्यादेतदित्यादिना । यद्यनयेच्चास्तर्हि कुसू लाभिहतबीजादिभ्यः किमित्यङ्कुरो न जायते तचाह अन्त्यत्णप्राप्त इति । अङ्कुरोत्पत्तराद्यदतणेा बीजादीनामन्त्यक्तणास्तं प्राप्रा एव कारणं न पर्व तथैव दर्शनादित्यर्थः । शेकैकश्येन कार्यजननसमर्थानां किं संघातेन तचाह तेषां त्विति । उपसर्पणम् इत्तरेतरसमीपगमनं तस्य प्रत्यय कारणं तद्वशात्परस्परसंनिधानप्रयेजकं जायत्तइत्यर्थ एकस्मादेव कार्य सिटेः किमन्यैरिति वदन् प्रष्टव्यः किमेकस्मात्कार्यस्य निष्यन्नत्वादन्येषां व्यथैतेत्ति उत्त जनयितव्ये क्राये एकस्मात्कारणात्सिध्यति न तत्कारणस्य कारणान्तरेष्वपेत्रेति । नादद्य इत्याह कारणचक्रेति । न द्वितीय इत्याह न चैकेा ऽपीति । किं त्वित्यादिपूर्वोक्तनिगमनं परस्परं संनिधानमुत्यादश्च येषां ते त्या । यदि प्रत्येक कायेजननसामध्ये हेतनां तर्हि प्रतिकारण मेकैककार्योदयप्रसङ्ग इत्याशङ्का न च स्वमहिम्नेति । तत्रैव एकस्मि न्नेवेत्यर्थः । बीजेन हि अङ्करो जनयितव्यः मृदादिभिरपि स एव त्च लाघवात्सयरक एव जन्यत्इत्यष्येः । नन्वङ्कर एव सवः किमात् जन यितव्य: कारणभेटाटिजातीयात्कार्यजन्म किं न स्यान्महीहेमभ्यामिव घटकटकै। तचाह न च कारणभेदादिति । अस्मिन्मते येषां मिलित्वैव हेतुत्ता तेषां निरपेक्षताणामपि सामगीता । तद्वेदे च विजातीयकार्योत्पाद इति । इत्यं संवाताऽप्रयेजकत्वमुक्तं दूषयत्ति तन्नेति । यद्यनपेक्षादन्त्य चतणात्कार्यजन्म तहपान्त्यादयेो ऽपि स्वकार्यंजनने ऽनपेक्षता: स्य: तत् किं जात्मत्त आह कुसूलस्थत्वाऽविशेषे ऽपीति । कुमूले ह्यङ्करजनने। पयेगिर्बीजसंताननिर्वर्त्तकेा बीजक्षणेो ऽन्ये च बीजदतणा: सन्ति गत्तविमत्तबीजवणेङ्करोपजननेपयेोगि(बीजसंताननिर्वर्त्तकेा) बौजक्षण मनयेचेा न जनयेत् कुसूलस्थत्वात् तत्कालाद्रुतभतिर्बीजक्षणवदित्याशङ्क कुसूलस्यत्वाविशेषे ऽपीत्युक्तम् । अङ्करोपयेागिर्बीजसन्तानानन्त:पातित्वमु ४२२ । ६ पाधिरित्यर्थः । स्वकायपजनने इतेि । अनन्तरजन्यर्बीजजननइत्यर्थ । तस्मादादयन्त्रणादन्तरानन्तरवातन्न उपर्यपरिवर्त्तिने ऽनपेक्षता: स्वस्वकार्य


कारणेतीति प्रतोक्राकारः ३ पुः । + ( ) एतनमध्यशेा ग्रन्थे नास्ति १ पु