पृष्ठम्:वेदान्तकल्पतरुः.pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७७
अचेतनात्कार्येत्यतिनिराकरणम् ।

जननइत्यनुषङ्गः । नन्वनन्तरवणपरंपरा बहिर्भवतु कुतः कुसूले एवाङ्करांसि ट्टिस्तचाह येन हीति । अनपेदतस्य देशभेदे ऽप्ययेताविरहसास्यादि त्यर्थः । नाऽसंहत्तस्य सामग्रीत्वं संहृन्ता च न तवेत्युक्तमभिसंथिमवेि द्वानित्यर्थः । अविद्यादिभि: कारणसंघातस्य य आक्षेपः स उत्पाद उत ज्ञापनम् । नादा इत्याह तत्रेति । यत्कायै तदन्यथानुपपद्यमानं सत्कारणं ४२२ । २१ नेत्यादयति अन्ययाऽनुपपद्यमानदशायां तस्याऽसत्वात् किं तु यदि २६१ः० संधात्ताऽनुपपत्ति: कि तु संहतानां य इतरेतरमुपकार: से। ऽपि नेत्याह अपि चेति । भावस्यान्यकृतेपकारस्य च किमेक्रदतणवर्तित्वमुत् जाते भावे उत्तरचतणे उपक्रार: । नाद्य इत्याह भावस्येति । ये ह्येकस्मिन् क्षणे उपकाराभावाद्धतुत्तामनश्नुवानः तणान्तरं त्त्कृतमुपकारमासाद्य हेतुतां भजते त्तस्य स उपक्रारो ऽन्यकृत्त इति ज्ञायते ऽपरया स तस्य स्वभाव किं न स्यात् । तव तु मते पदार्थेचवणस्याऽभेदद्यत्वाद्वस्तुन उपकृत्वाऽनुप कृत्तत्वे न संभवते। ऽतश्च भावस्यापकाराऽनास्पदत्वम् । तथा च नापकायें पक्रारक्षभाव इत्यर्थः । द्वितीयं प्रत्याह कालभेदेन वेति । तणिशत्वञ्या छात्तात्त कालभेदेनापि नापक्रायेपकारकभाव इत्यधस्तनेनान्वयः । भाष्ये आश्रयाश्रयिभूतेष्वित्येतटगुविशेषणम् । चकारश्च भेत्तृषु सत्सु चेत्युपरेिं संबन्धनीय: । आश्रयाश्रयेिशून्येष्वित्यच च भावप्राधान्यमु. आप्रयाम्प्रि त्वशून्येष्वित्यर्थः । आश्प्रयाप्रयेिभतेष्वित् ितु पाठे भातृविशेषणम् । श्राश्रः यश्चादृष्टमिति । उक्तमभिसंधिमविद्वानिति यटुक्तं तद्विशदयति श्रस्तु तावदिति । अदृष्टात्संधातेोत्पतिव्यवस्थासिद्धेर्भाष्योक्तटूषणानुपपत्तिमाश ङ्कयाह स खल्विति । भात्कुर्भगादन्यत्वे हेतुमाह श्रप्राप्तभेागेो हीति । भाकुः स्थिरतायां हेतुर्भगार्थ इति । अर्थिदशायां भागदशायां चानुवृते स्येयैमित्यर्थः । अस्य विवरणं भेगमासुकाम इति । इतरया हि भागश्वा- ४२४ । १० सावर्थति भम: स्यादिति । अन्यस्य भागायान्ये न कल्पतइत्यर्थः । ननु संघात्तासिद्धेः कर्चभाव वाच्ये न भेातृभावः कर्तुर्हि हेतुत्ता तचाह भेाक्रभावेनेति ।