पृष्ठम्:वेदान्तकल्पतरुः.pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४
 

मेाश्चाहेितुत्वाद्भावनाया मार्गत्वम् । शब्दस्याक्राशाश्रयत्वं परिंशे अत: साधयति तथा हीति । रुपस्य हि न तावद्रव्यादिभ्यें। ऽन्यच प्रसङ्गः । प्रसते च तेषु षष्ठयन्तर्भावे सामान्यादिचये तावदनन्तर्भावमाह जातिमत्वे सति बाह्येकेन्द्रियाह्मत्वाष्ट्रन्थवदित्यर्ध: । वाय: स्पाशेनप्रत्यत्र इति मते त्वस्मिन्ननुस्मरणे इत्यर्थः । उपलब्धृस्मवैरन्यत्वे ऽपि स्मृतिस्पपत्स्यतइत्थ न्वयः । अ.स्मन्मते क्रियातिरिक्तक्रचैभावाटुपलब्धिस्मृती एव उपलब् स्मर्त्तारै त्यार्भदे ऽप्येकसन्तत्तिगतत्वेन कायेष्कारणभावानातिप्रसङ्ग इत्युक्तंत्

श्रहमद्रादीदिति यथाप्रति अपप्रयेागता स्यातां परिहरति श्रह पूवात्तरवणद्वयग्रहणाभावे तेनेटमित्याकाराप्रत्ययेदयायेrगा ड्राप्यस्यशङ्कानुपपत्तिमाशङ्काह न तु तत्त्वत इति । तणभङ्गवादी प्रष्टव्य तेनेदं सदृशमिति प्रत्यये तत्तदन्तावच्छिन्नावथै त्ये: सादृश्यं च किं न मिति । ज्ञानाक्रारल्वपक्षे शक्रस्य नानात्वं व्याहरुतमित्याह न चैकस्येति । ज्ञानभेदं निराचष्ट न च तावन्तीतेि । ग्वकज्ञानेन नानपदार्थालेखे ि नाना इत्युलेखे भवति न ज्ञानभेदे इत्यर्थः । परिशेषा ज्ञानाद्विना ऽथे। नानाकारत्वमिति २-३ पुः पा ४३१ । ऽ सति संभवतीत्याह तस्मादिति । ननु न वयमर्थस्य ज्ञाने ऽवभासमपजा नीमहे येन प्रतीतिं विरुन्धीमहि किं तु सा दुर्थ: प्रतीतावारोपिते। न