पृष्ठम्:वेदान्तकल्पतरुः.pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८१
विज्ञानवादिमत्तनिरासः ।

त्वग्रयुक्ता व्याघाते। न च बाह्यार्थाभ्युपगमप्रसङ्ग इति । विकल्पप्रत्यये। ऽय मित्यादिशङ्कायन्योक्तमर्थमाविष्करोति यद्युच्येतेति । कल्पिते ऽपि ज्ञाने ४३१ । ९ ऽर्थाकार: तस्मादिने ऽभिन्ने बेति वक्तव्यम्। अनिर्वाच्यत्वानङ्गीकाराद् भिन्नत्वे ज्ञानान्तरवदकल्पित: स्यात्तथा च तेनेत्तोदमिति सदृशमित् िच प्रतिभास मानानामर्थानामेकज्ञानाभेदाभ्युपगमे परस्परमप्यभेदप्रसङ्गः । तया चेत्रेत् ऽप्यपलः स्यात् । प्रेमिति वदन्तं प्रति स्वयन्तसाधनम् । परयदापानु घपत्रुिक्ता भाष्ये तां विशदयत् िएकाधिकरणेति । इदं नित्यमिदम तया च धर्मिभेटेन व्यवस्थापनादि वादे न स्यादित्यर्थः । असति बाह्यात्नम्बनत्वइत्येतद्विवृणेति ज्ञानकारत्वे हीति । विषयत्वाभावाद् आश्रित्पत्वाभावात् । असति च नाक्रमसिद्धपदार्थकत्वे इत्यस्य विवरणं न चालैकेिकार्थेनेति । अनित्यशब्दे।यद्यालेकिकायैस्तहिं तेन विभुत्वमपि वतुं शक्यं तथा च नित्यत्वेन तस्यन विरोध इत्यर्थः । प्रतितिष्ठापयेिषता स्थापयितुमिच्छत्ता ।

वादिमतं बाह्याथैवाददूषणमध्ये ऽपि प्रसङ्गादाशङ्क. प्रतिचित्तप । इदानी मस्ति बाह्येयै: स तु तणिके निर्विकल्पके, चकास्ति सविकल्पप्रत्ययास्तु विकल्पास्तङ्गतसादृश्यादाक्रारेण निर्भासन्ते ऽतेा विप्रतिपन्यादिव्यवहार सिद्धिरिति बाह्यार्थवादमाश्रित्यैव शङ्कते यद्युच्येतेति । ननु स्वयाहकस्य ज्ञानस्य स्वयं तावद्भाह्य कथमस्य बाह्याकारविषयत्वमत्त प्राह द्विविधे हीति । स्वाकारस्य निर्विकल्पस्यावसायाद् अधि उपरि अवसेये। ऽध्यव मयुक्तम् इत्याशङ्कयाह अयमभिसंधिरिति । स्वमेव ज्ञानं प्रतिभासे। यस्य तत्तथा । श्रनर्थइति । अवाह्यञ्चत्यर्थः । तस्मिन् बाह्यात्मत्वाथ्यवसायात् ४३२ । ।तबाह्याकाररुपेणाश्रयवसाये नाम क्रि त्ट्रयेण निष्पादनमुत्त. तेन सम्बन्धनं किं वा तेनावकारेणारोपणमिति विकल्पार्थे : । आन्तरं बाह्येन सह ये॥जयितुं च नेशत् इति येजना, । गृह्यमाणे बाह्ये ज्ञानाकारस्यान्तरस्यारोप इति