पृष्ठम्:वेदान्तकल्पतरुः.pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८३
क्षणिक्रारणवादनिराकरणम् ।

समारेप: प्रतिति: इटानों वासनापरिप्रतिस्य कल्पित्तज्ञानान्नारस्य बाझे समारोपं पराक्ररेति एतेनेति । तस्यापि स्वप्रकाशज्ञानवत्वेन" बाह्याद्वेद ग्रहस्य समत्वादित्यर्थे ।

पाशुपतस्य हि तपस्विन आत्मज्ञानाय चिन्हं कुर्वत: प्रमाणा रित्वाऽनभ्युपगमात्कयम् अभावाद्भावात्यत्तिस्तत्सिद्धान्तत्वेनानूद्य निरस्यते तचाह अस्थिरादिति । आपादद्याऽनुवादे ऽयमिति वदिष्यन् क्षणिकस्य ४३४ । १३ कारणात्वासम्भवमाह उक्तमेतदित्यादिना । तणिकं कारणमिति घदन प्रष्टव्य तत्किमनपेक्तं सापेक्षतं वेति । नादा । इतरेत्तरप्रत्ययत्वादिति द्वितीये ऽपि तत्सूचव्याख्यानसमयणव न तणिकपतउपकार्थेIपकारकभावे ऽस्तीत्यादिना यन्येन प्रत्युक्त:। तत्सूचात्तं निरासप्रकारमनुवदति सापेक्ष तायां चेति । सापेक्षतायां चाक्षणिकत्वप्रसङ्ग इत्यन्वयः । वणिकेा ऽपि सापेक्षत इति वदन् प्रष्टव्य: स किमन्यकृतापकारस्याश्रये न वेत्ति ! आद्यस्य निरसनं चणस्येति । पूर्वमनुपकृतस्य पश्चाटुपकारसम्बन्थे छुपकृतत्वं ज्ञातुं शक्यम् । इतरथेपकारस्य स्वाभाविक्रत्वसंभवेनान्यकृत्तत्वाऽसिटुिरित्यर्थः । द्वितीयं प्रत्याह अनुपकारिणि चेति । ततश्चेापकृतत्वाऽनुपकृतत्वज्ञानाय क्षणाद्वयस्यायित्वं वस्तुनेा मन्तव्यमित्युक्तं भवति । यदि चणिकस्य नेपकृत्त्वं सम्भवति अनुपकृत्स्य च न सापेक्षत्वं निरपेक्षतस्य च कारणत्वमतिप्रसङ्गि त.हे चणिकेो न सापेते। नापि निरपेक्षः किं तु प्रक्रारान्तरयेगीत्याशङ्काह सापेक्षत्वाऽनपेक्षत्वयेाश्चेति । कूटस्थस्यापि नियतशक्तिकत्वाद्भाष्ये सर्वत सर्वात्यतिप्रसङ्गानुपपत्तिमाशङ्क सवेत्तः सवेावस्यातञ्जन्यसवात्पत्तिरिति कार्ययैोगपद्यापत्तिपरतया व्याचष्ट अयमभिसंधिरिति । अन्यकृतेापकारस्य ४३५ । ३ भावादभेदे सत्युपक्रारशब्देन भावरूपमेवाभिहितं स्यात् तस्य चान्यकृतत्वे कैटस्ययं व्याहन्येतेत्यर्थः । चमपमश्चेत् स्थिर: कारणत्वाभिमत्त : पदार्थ उपकाराश्रयश्चेदित्यर्थः । उपकारादभेदे भावस्य स भावे ऽनित्य: भेदे


ज्ञानस्रलेनेति 1 व्यासमृ' ग्र २ पा* २