पृष्ठम्:वेदान्तकल्पतरुः.pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.४-५
 

टूपणम् श्रसत्फलइति । यदुक्तमन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी ४३६ । १४ न भाव इति तचाह न चैतावतेति । परमार्थत्तित्वात्कार्यक्रल्पनाया भाव उपादानं तद्धर्मस्त्वनिर्वाच्य उपकारः कायैपयेगीत्यर्थः । श्रुता मृट्टष्टान्तस्य सत्यत्वाभिधानाद् दाष्टान्तिकस्य मूलकारणस्य सत्यत्वमुक्तम् । भेदाभेदाभ्या मनिर्वायेनापक्रारंणायकृतं कारण कायेमनिवाच्यं करोतीत्युक्तम् । तदयुक्तम् । भेटनिपेथे अभेटापतेरभेदनिषेधे च भेदप्रसङ्गादित्याशङ्क बैाटं प्रति प्रतिबन्दी माहू श्रपि च ये ऽपीति । किं व्यक्येरेव कार्यकारणभाव: सामान्यष्टात्रै। ४३७ २८४ वस्तुनी अबस्तुनी वा नाद्या ऽपराद्धान्तादित्याह न च बीजाङ्कुरत्वे इति । अबस्तुनेरेव सामान्ययेा: कार्यकारणभावे ऽयर्थक्रियाकारिण सत्वाभ्युपगमादपराद्धान्तावह एव । अवस्तुसामान्यापहितानां व्यक्तीनां कार्यकारणत्वाभ्युपगमे तद्वदुपकारकायेारप्यवस्तुत्वसम्भवसिद्धिरित्याह तस्मादिति । काल्पनिकात् काल्पनिक्रसामान्ये।पहितादित्यर्थः । यदि अन्यथेति । अनुमानं हि सामान्थेपाधै प्रवर्तते व्यक्तीनामानन्त्येन व्याि रुरूपादिरहितब्रह्मजगदुपादानत्ववादिसमन्वयस्य विज्ञानं नीलाद्याका रमित्यनुमानविरोधाऽविरोधसंदेहे पूर्वोक्तसमुदायाऽप्राप्यादिटूषणान्युपजीव्य बाह्यायैपलापाद्धेतुहेतुमलतणां सङ्गतिमाहेत्यर्थः ।

४३१।९
नाभाव उपलब्धेः ॥२८॥

व्यावातेन पूर्वपक्षानुत्थान माशङ्कते अथेति । चेदद्यप्रारम्भार्थो ऽथशब्द: वस्तुव्यवस्यित्यै ग्रमाणाद्यभ्युपगम्य तन्निषेधा व्याघात इत्यर्थः । बुद्धिपरिकल्पितेनेति । विभाश्रपसिद्धान्तादिति ३ पु' णा


अत्र चतुर्य समुदायाधिकरणं पूर्णम् । तत्र मृत्राणि १०-समुदाय उभयहेतुके ऽपि

तदप्राप्तिः १८ इतरेतरप्रत्ययत्वादिति चेत्रोत्पत्तिमात्रनिमित्तत्वात् १० उत्तरोत्पाद च निरोधात् २ संख्यानिरोधाप्राप्तिर्राविच्छेदात् २२ उभयथा च दायाल् २३ प्राकाशे चाविशेषात् ४ अनुस्मृतेश्च २५ नासत्ता दृष्टत्वात् २६ उदासीनानामपि चैवं सिद्धिः ॥ २० ॥