पृष्ठम्:वेदान्तकल्पतरुः.pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
 

कल्पितं तच्च बाह्यमर्थे व्यवस्थापयति प्रतिबिम्बमिव चिम्बम् अत्त: प्रमाणम् । सारुप्यबलान्नोलज्ञानत्वेन व्यवस्थाप्यते । अस्मिन्नपि मते प्रमेयं परमाथैर्भि ४३८ । १६ नमिति सारूप्यस्य ज्ञानज्ञेयभावव्यवस्थापकत्वे साचान्तिक्रवचनमाह तथा चेति । वित्तिसत्तेव तद्वेदना त्तस्यार्थस्य वेदना न युक्ता । कुत्त: । तस्या वित्तिसत्ताया: सर्वचार्थ बिशेषाभावात् । ज्ञानमाचं हि सर्वज्ञेयसाधारणम् । तस्मात्तां तु वित्तं सारूप्यमाविश्ट् यटयेत् । किं घटयेदित्यत आह सरू पयत्तदिति । तद्राह्मणं वस्तु सरुपयत् स्वेन रूपेण सम्पां वित्तिं कुर्वेद् श्रयै.मति शेषः । एवं सम्भाविते पर्वपक्षे साधकप्रमाणानि कथयतीत्याह प्रश्पूर्वकमिति । स्तम्भाद्यर्थः किं परमाणुस्तत्कृते ऽवयवो वा । प्रयमे कि स हीति । भासमानादन्यगेोचरत्वमाचमतिप्रस । आद्यद्वतिीयं द्वेथा विकन्य दूषयति न चेति । प्रतिभासनकाले तदुपाधिं कृत्वा अर्थस्य थर्म इत्यर्थः । स्वांशः स्वाकार: । ग्रहे ऽनेकस्येति । अनेकस्य परमाणारेकेन ज्ञानेन ग्रहणे किं चित् स्थलं रूपं गृह्यते तच्च सांवृत्तम् । सांवृत्तत्वस्य विवरणं प्रतिभासस्थमितेि । विशानितपरमाणुतत्त्वाच्छादकत्वात्संवृति बुट्टि: । स्वाभाविकत्वाभावे हेत्तमाह एकात्मनोति । शक्रपरमाण्वात्मनि औपाधिक्रविषयत्वे स्यूलबुद्धेर्भान्तित्वमाशङ्क द्वितीयश्लोकेन परिड़ियते न चेति । तस्य स्थलस्य दर्शनं न च भ्रान्तम यत्त: कारणान्नानावस्तनां एव हि भिन्नर्थौगृहीतास्त्रव निरन्तराः परमाणव णक्रधिया गृह्यमाणा स्थयत्नमिति निर्भासन्ते ते च वस्त्वय वस्तग्रहश्च न भ्रम इत्यथे स्यननीलावभासस्य साल्नम्बनत्वं बाह्यार्थवादिना समर्थितं विज्ञानवादी ४३९ । १० दूषयति तन्नेति । यदि निरन्तरा नीलपरमाणव एकधींगाचरा नीलं तर्हि नेरन्तर्यमसिटुम् । नीलपदार्थे च रसगन्धस्यर्शपरमाणूनामपि सत्त्वेन रुप परमाणूनां नैरन्तर्याभावादित्यर्थः । श्रारात् दूरात् । घनं


स्व