पृष्ठम्:वेदान्तकल्पतरुः.pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
 

वान्वयिनि स्वभावे हेतुरात्मनोति । तद्भावं प्रकृते दर्शयति बाह्याऽना लम्बनता हीति । प्रत्ययत्वमात्रानुबन्धिनीतेि । तदात्मेत्यपि द्रष्ट व्थम् । निरालम्बनत्वस्याभावस्य प्रत्ययस्रपभ्झावात्मकत्वात् । उक्तं हि न स्वीकृत्तश्चेतनैव व्यवहारसिटुर्बाह्याथैवैयष्टयमुक्त तच प्रत्ययगलाष्टाकारभान १४१ । १५ मेव बाह्याथै कल्प्यल्तीति प्रत्यवतिष्टइत्या सैत्रान्तिक इति । बाह्या थैसद्भावे ऽनुमानमाह ये यस्मिन्निति । सैचान्तिक: स्वात्मसन्तानमेव दृष्टान्तयति यथेति । श्रविवचनति विवदतामकुवेति । अजिगमिषति गन्तुमनिच्छति मयि विवक्षुजिगमिषुपुरुषान्तरसन्तानाश्रित्गमनवचन विषयप्रतिभासा यथा मयि सत् िकादाचित्का महातिरिक्त पुरुषान्तरसन्तानम पेक्षन्ते तया दष्टान्तिको ऽपीत्याह तथा चेति । अहमित्युदीयमानाऽलः यविज्ञानेन जन्द्यमानास्तदतिरिक्तञ्जन्यत्वाऽजन्यत्वाभ्यां विवादाथ्यासित्ता शब्दस्पर्शरूपरसगन्थसुखादिविषयाः षडप्यथैविषयप्रवृत्तिहेतुत्वात् प्रवृत्ति त्ययाः सत्यप्यालयविज्ञानसन्ताने कंटा चिद्भवन्तस्तद्धतिरिक्तहेतुका इत्यर्थः । अर्थान्तरतामाशङ्कयाह यश्चेति । अन्यस्यासम्भवादित्यर्थः । असम्भवे। ऽसिट्ट इति शङ्कते चासनेति । शङ्काग्रन्योक्तमथै व्याख्यानपूर्वकं दूषयति नन्वितेि । तत्पवृत्तीति । तस्यां सन्ततै। प्रवृत्तिविज्ञानानि नीलादिवि याणि तज्जननशक्तिर्वासनेत्यर्थः । तत्प्रत्येति प्रत्यागच्छति उत्पदद्यते ऽनेन परिपाक इति प्रवृत्तिविज्ञानजनकाऽऽलयविज्ञानात् पूर्व आलयविज्ञान सन्ताने यदा कदा चिदुत्यन्नो नीलादिप्रत्यय: प्रत्ययः इत्युक्त : । ननु किमिति सन्तानवत्त क्षणः किं न कारणं स्यादत प्राह संतानान्तरेति । अव च हेतुं वक्त्यत्ति न च ज्ञानसंतानान्तरनिबन्धनत्वं सवेषामिति ग्रन्थेन् । एवं शङ्काभि ४२ । ४ प्रायं विशदीकृत्य दूषयति तथा चेति । प्रवृत्तिविज्ञानजनक्राऽऽलयविज्ञान वन्तैिवासनापरिपाक प्रति सर्वे ऽध्यालयविज्ञानसंतानवनिः तणा हेत्व इति वक्तव्यम् । न चेदेकेा ऽपि हेतुनै स्याद् इति बाध्यक्रमाह न वा


श्रन्यान्याभाव इति ३ पु- घा $ ज्ञानान्तरनिबन्धनत्वमिति ३. युः पं ।