पृष्ठम्:वेदान्तकल्पतरुः.pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८६
सौचान्तिकविज्ञानषादिमतनिरामः ।

कश्चिदिति । सर्वां हेतुत्वे च टूयर वद्यते । इदानीमेक्रस्येव हेतुत्व मिति पद से।चान्तकं प्रति विज्ञानवादी शङ्कते चणभेदादिति । ४४२ । ६ शक्तिभेदस्य कदाचित्कत्वात् शक्त झक्षणानन्तरं कार्यस्यालयविज्ञानजण नस्य च कादाचिंत्यक्त्व सिध्य ौत्य ट्रययति सैचान्तिक: नन्वेवमिति । शक्रस्थालयविज्ञानस्य प्रवृत्तिविज्ञानाख्यर्नीलज्ञानेपञ्जनसामथ्यै स्यात्तत: प्राक्तनस्यालयविज्ञानयर्ति काख्यप्रबेथसामथ्यै स्यादिति द्वे एव ज्ञाने एकस्यामालयसंततै। कारणे स्यात्तां नेतरार्णीत्यर्थः । यदीत्तरेषामपि पर्वज्ञानानां परिपाकहेतुत्वमुक्त ऐरान्तरेषां च प्रवृत्तिविज्ञानजननसामथ्ये भष्यते तचाह सत्वे वेति । भवन्तु सर्वे चणl: समर्थास्तचाह समर्थहेतुसद्भावे इति । यदवादिष्म सर्वेषां हेतुत्वे टूषणं वध्यतीति तदनेन यन्येन क्रियते । यद्यनाद्धिसंतते। पतिता स्यान्न तु कदा चिदित्येव निषेध्यं यत्कादाचित्वकत्वं तस्य विस्टुं सदा तनत्वं तस्यापत्तिद्वारेण उपलब्ध्या फ्रादाचित्क्रत्वं नीलज्ञानस्य निवर्तेत् न तु निवर्तितुमर्हति दर्शनादेव । तत आलयविज्ञानाद्यद्धेत्वन्तरं बाह्य ऽथैस्तदपेक्षतत्वे व्यवतिष्ठते । तत्त : किं जातमत्त आङ् इति प्रतिबन्ध सिद्धिरिति । ये यस्मिन्सत्यपि कादाचित्कास्ते तदतिरिक्तायेदा: इति प्राक् साचान्तिकेतव्यापकये: प्रतिबन्धसिद्धिव्याििसद्धिरित्यर्थ । ननु नीलविज्ञानमयेदवतां हेत्वन्तरं तदेव हेत्वन्तरमालयविज्ञानसंतानान्तर मस्तु कुतेो बाह्यार्थसिद्धिरित्यर्थान्तरतामनुमानस्याशङ्कयाह न चेति । वैच संताने विच्छित्रौ गमनवचनप्रतिभासा यस्य तत्काले उटयते मैचसंतान स्थगमनवचनविषयविज्ञानस्य तत्तथेक्तिम् । तस्यैव विज्ञानवादिभि: संता नान्तरनिमित्तत्वमिष्यते न तु विवदति जिगमिषति च चवेचे यङ्गमनवचन प्रतिभानं तस्यापि । तस्य तु चैचसंतानमावहेतुकत्वं तच्च निरस्तमिति बाह्यार्थायेदता वाच्येत्यर्थः 1 यदि तु तयाविधस्यापि प्रवृत्तिविज्ञानस्याल यविज्ञानसंस्तानान्तरनिबन्धनत्वमिष्यते तचाह श्रपि चेति । सत्त्वान्तरं १४