पृष्ठम्:वेदान्तकल्पतरुः.pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
 

प्राण्यन्तरम् । विज्ञानानां समवायौ देशे ऽभ्युपेयते संयेोगी वा यद्वेदाद्वि ४४२ । २० प्रकर्षे । नादद्य इत्याह विज्ञानातिरिक्ततेि । वैशेषिक्षादिवत् त्वया ज्ञानसमवायात्माऽनभ्युपगमादिति भावः । न द्वितीय इत्याह अमृत्त त्वाचेति । नास्ति संयेागदेश प्राध्यारो येषां तानि तथा तदात्मकत्वा दित्यर्थः । संतानानां कालते ऽपि न व्यवधानमित्याह संसारस्येति । एवं हि संतानान्तरस्य कालविप्रकर्षे: स्यादादि संप्रतिनस्य चैचसंतान संजातनोलज्ञानस्य समनन्तरपूर्वेक्षणे मैचसंतान उत्पद्येत । इतरथा तस्या [प्र. ३ पा. २ प्रथि. ५ त्रिज्ञानेति नास्ति २-३ पु त्सन्तानान्त्रनिमित्तत्वे ऽपि तस्य सदा संनिधानात् प्रवृत्तिविज्ञानस्य कादाचित्कत्वमनुपपन्नं तस्मादित्युपसंहरति प्रवृत्प्रित्यय आलयविज्ञा नातिरिक्तहेत्क्र इति त्सन्दिग्ध्या व्यावृत्तिर्यस्य स हेतुस्तथा त्त्वेनेत्यर्थ । स्वसन्तानमा पनि म् ितत्वमुपपादयितुं प्रतिबन्दोमाह बाह्यनिमित्तकत्वे ऽपीत्यादिना । नन्वालयविज्ञानच्णानां सम्बन्धि स्वस्वहेतुवैचियात्सामथ्र्येभेदे ऽप्येक्रस न्तन्निपतित्तत्वाऽविशेषादेकविधं सामथ्यै स्यादित्याशङ्कयाह न च सन्ताने नामेति । आलयविज्ञानसन्तानैक्ये तणभदे ऽपि न सामध्येभेद इत्युपपाद्य तद्दतिरिक्तबाह्यार्थसन्तानभेदे स्याच्छक्तिभेद इत्याह सन्तान भेदे त्विति । आलयविज्ञानानां नीलादिबाह्यार्थसन्तानानां च सामथ्यै भेद: । तत्पश्चालयविज्ञानसन्तानैरजन्यमपि नीलादिसंवेदनं बाह्यर्नीलादि सन्तानैर्जन्यत्तइति चेतच ट्रषणमाह हन्त तहीति । बाह्याथैवादे हि क्षणिकत्वात्रं:लार्थानां प्रतिनीलार्थे भिन्ना: सन्ति नीलसन्तानास्तच सन्तान भेदाच्छक्तिभेदेोपगमे नीलसन्तानानामप्येकविधा शक्तिर्न स्यात् तथा चेकमेव नीलं नीलाकारज्ञानं जनयेद् न सन्तानान्तरवर्तीत्यर्थः । चेदद्यसा ४४४ । १ म्यमुवा परिहारसाम्यमाह तस्मात्सन्तानान्तराणामित्यादिना । तथा नीलर्प.त्तादिसन्तानान्तराणां स्वस्वकारणभेदात्सामथ्र्यभेद णवमालय विज्ञानसन्तानपतित्तदतणान्तराणामर्पौत्यर्थः । स्वप्रत्ययः पूर्वेदितर्नीलादि


यस्मा ।

  • सम्वन्धीति नास्सि १-५ पु