पृष्ठम्:वेदान्तकल्पतरुः.pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९१
पूर्वज्ञानवैचित्यादुतरज्ञानवैचिष्यम् ।

प्रत्यय: । वासनावैचिच्यादिति भाष्यस्यवासनाशब्दार्थमाह श्रालयचेि त्वाट् अनागतस्याऽसिद्धसत्ताकत्वात्तादृशज्ञानं वासना । न ह्यस्मिन्मते स्ति स्यायिनी वासनेति भावः । पूर्वं शक्तिवर्वासनेत्यूक्तम इदानीं शक्तिशक्तिमते। रभेदाद्वज्ञानमिति न विरोध: । ननु पर्वज्ञानात्मकवासनावैचियाचेदुत्तर ज्ञानानां वैचिच्यं तर्हि पूर्वज्ञानवैचिच्यमेव कुतस्तचाह पूर्वनीलादीति । ४४४ । ५१ अनेनाऽमाटै। संसारइति भाष्यं व्याख्यातम् । तचभवता भाष्यकारेण प्रमाण प्रवृत्यप्रवृत्तिपूर्वकै सम्भवासम्भवाविति वदतैतदिरू सूचयां बभूवे यया किल ज्ञानाटेटेटन स्यूलस्यार्थस्यासम्भवः परेण भाष्यते एवमभेदेनापि मया स सुभाष इत्यप्रयेाञ्जकेो ऽसम्भव: प्रमाणं त्वावाभ्यामादत्ते ऽयमिति । त्चसम्भवं परमते दर्शयति इदमत्रेत्यादिना । तच बैटेन ज्ञानाद्भिवस्य स्यूलायै स्यासम्भवमुच्यमानमनुवदति तत्रेदमिति । स्थैत्यं ह्यर्थस्य युगपद्भिन् देशे चानावरणमिति विरुद्धधर्माथ्यासाढ़ेद: स्यात् । ज्ञानाभेदे त् न ज्ञानावच्छेदकार्थस्य ज्ञायमानस्य त्तदभिन्नस्यानावृत्तत्वादावृत्स्य च तदात्मत्वाभावेन विरोधाऽप्रसङ्गादित्यर्थे । ज्ञानाकारत्वे इति समी । ग्रावरणादिधर्मसंसर्गेण यद्यपि न युञ्जयत इति याजना । इदानीमेत मसम्भवमनुस्मृत्य बैटुमते ऽप्यसम्भवमाह तथापीति । यद्यप्यवभासा ऽनवभासल्लद्वणविरुट्टधर्मसंसर्गे ऽर्थस्य ज्ञानाभेदे ऽभ्युपगते न प्रसज्येत त्याप्येकज्ञानप्रकाशिते पटे नानादेशञ्यासक्त त्ट्रेशत्वमतद्वेशत्वं च दृश्यते प्रदेशभेटेन च कम्पाक्रम्यों चिचे च तस्मिन् रक्तत्वारक्तन्वे च । सति चैवं ज्ञानाकारत्वे ऽप्यर्थस्य वर्णितविरुद्धधर्मबत्वादग्रसङ्गस्तुल्य इत्यर्थः । अर्थ स्य ज्ञानाऽभेटे सति अवयविन्यवयवे चेत् दोषान्तरमपि ज्ञाने दुर्वारमित्याह व्यतिरेकाऽव्यतिरेकेति । ननु किमिति ज्ञानाभिन्ने ऽर्थे तद्वेशात्वाऽत्तट्टेशः ४४५ । १२ त्वादिविरुटुथमाध्यासप्रसङ्गः । यावत्ता परमागूनेव ज्ञानमवलम्बत्तां ते च न भिन्नदेशत्वादिमन्त इत्यत आह न तावदिति । नीलज्ञानं यदि परमाणूनाल


धांत ९ पु

  • श्रनुमत्येति ३-२ युः णा